SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ चारिके ॥५१॥ डिबद्धे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयति पुरिसाणं नो अन्नो एरिसो अरी अत्यित्ति ना- नायादिरीओ, तंजहा-नारीसमा न नराणं अरीओ नारीओ, नाणाविहेहिं कम्मेहिं सिप्पइयाएहिं पुरिसे मोहंतित्ति शब्दानां महिलाओ, पुरिसे मत्ते करंतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाइ-|| निरुक्तयः एहिं रमंतित्ति रामाओ, पुरिसे अंगाणुराए करिंतित्ति अंगणाओ, नाणाविहेसु जुभंडणसंगामाडवीसु मुहारणगिण्हणसीउण्हदुक्खकिलेसमाइएसु पुरिसे लालंतित्ति ललणाओ, पुरिसे जोगनिओएहिं वसे ठावितित्ति जोसियाओ, पुरिसे नाणाविहेहिं भावेहिं वणितित्ति वणिआओ, काई पमत्तभावं काई पणयं सवि-18 भमं काई सासिब ववहरंति काई सत्तुब रोरो इव काई पयएसु पणमंति काई उवणएमु उवणमंति काई कोउयनम्मंतिकाउंसुकडक्खनिरिक्खिएहिं सविलासमहुरेहिं उवहसिएहिं उवगूहिएहिं उवसद्देहिं गुरु(झ)ग|ङ्गिको दाहः ९० अनभ्रप्रसूता (अनभ्रा) वनाशनिः ९१ असलिलः प्रवाहः ९२ समुद्ररयः ९३॥ अपि च तासां स्त्रीणामनेकानि नामनिरुतानि, पुरुषान् कामरागप्रतिबद्धान् नानाविधैरुपायशतसहस्रैर्वधबन्धनमानयन्ति पुरुषाणां नान्य ईदृशोऽरिरस्तीति नार्यस्तद्यथा-नारीसमा न नराणामरयो नार्यः १, नानाविधैः कर्मशिल्पैः पुरुषान मोह यन्तीति महिलाः २, पुरुषान् मत्तान् कुर्वन्तीति प्रमदाः ३, महान्तं कलिं जनयन्तीति महिलिकाः (महलिजा)४ पुरुषान् हावभावै रमयन्तीति रामाः ५, पुरुषानङ्गानुरागान् कुर्वन्तीत्यङ्गनाः ६, नानाविधेषु युद्धमण्डनसङ्ग्रामाटवीपु मुधारणग्रहणशीतोष्णदुःखक्लेशादिपु पुरुपान् लालयन्तीति ललनाः ७, पुरुषान् योगनियोगवशे स्थापयन्तीति हा॥५१॥ योपितः ८, पुरुषान् नानाविधैर्भावर्वर्णयन्तीति वनिताः ९, काश्चित् प्रमत्तभावं, काश्चित् प्रणयं सविभ्रमं, काश्चित्सशब्दं श्वासीव व्यव Jan Education www.jainelibrary.org For Personal Private Use Only in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy