SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ रामरं ठाणं ॥ ३३ ॥ ५८० ॥ पीईकरो वण्णकरो भासकरो जसकरो रइकरो य । अभयकरनिव्वुइकरो (य । | अभयकरो। निब्बुडकरो य सययं) पारत्तविइजओ धम्मो॥ ३४ ॥ ५८१ ॥ अमरवरेसु अणोवमरूवं भोगोवभोगरिद्धी य । विन्नाणनाणमेव य लम्भइ सुकरण धम्मेणं ॥ ३५ ॥ ५८२ ॥ देविंदचक्कवहित्तणाई रजाई इच्छिया भोगा । एयाई धम्मलाभा फलाई जं वावि निवाणं ॥ ३६॥ ५८३ ॥ आहारो उस्सासो संधिछिराओ य रोमकूवाइं । पित्तं रुहिरं सुक्कं गणियं गणियप्पहाणेहिं ।। ३७ ॥ ५८४ ॥ एवं सोउं सरीरस्स वासाणं | गणिय पागडमहत्थं । मुक्खप उमस्स ईहह सम्मत्तसहस्सपत्तस्स ॥ ३८ ॥ ५८५॥ एयं सगडसरीरं जाइजरामरणवेयणाबहुलं । तह घत्तह काउं जे जह मुच्चह सबदुक्खाणं ।। ३९ ।। ५८६॥ ॥ तन्दुलवेयालीपइण्णयं सम्मत्तं ॥५॥ | स्थानम् ।। १३३ ।। प्रीति करो वर्णकरो भाःकरो यशःकरो रतिकरश्च अभयकरो निर्वृतिकरः । (रश्चाभयकरो निर्वृतिकरश्च सततं) परत्र द्वितीयको धर्मः ।। १३४ ।। अमरवरेवनुपमरूपं भोगोपभोगा ऋद्धयश्च । विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण ॥ १३५॥ देवेन्द्रचक्रवर्तित्वानि राम्यानीप्मिता भोगाः । एतानि धर्मलाभस्य फलानि यच्चापि निर्वाणम् ॥१३६।। आहार उच्छासः सन्धयः शिराश्च12 रोमकूपानि । पित्तं रुधिरं शुक्रं च गणितं गणितप्रधानैः ।। १३७ ॥ एतत् श्रुत्वा शरीरस्य वर्षाणां गणितं प्रकटं महार्थम् । मोक्षपद्मायेध्वं सम्यक्त्वसहस्रपत्राय ।। १३८ ॥ एतत् शरीरशकटं जातिजरामरणवेदनाबहुलम् । तथा यतध्वं कत्तुं यथा मुच्यध्वं सर्वदुःखैः ॥ १३९ ॥ इति तन्दुलवैचारिकप्रकीर्णकं समाप्तम् ॥ ५॥ ACANCE For Personal State Une
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy