________________
पणयालीसं आयामवित्थडा होइ सयसहस्साइं। तं तिउणं सविसेसं परीरओ होइ योद्धयो ॥२७५ ॥१२०॥
एगा जोयणकोडी पायालीसं च सयसहस्साई । तीसं चेव सहस्सा दो असया अउणपन्नासा ॥२७६ ॥ ६॥ १२०४ ॥ खित्सद्धपविच्छिन्ना अट्ठेव य जोयणाणि पाहल्लं । परिहायमाणी चरिमंते मच्छियपत्ताउ तणुय
परी ॥ २७७ ॥ १२०५ ॥ संखंकसन्निकासा नामेण सुदंसणा अमोहा य । अज्जुणसुवण्णयमई उत्ताणयछत्तसंठाणा ॥ २७८ ॥ १२०६ ॥ ईसीपन्भाराए सीआए जोअणंमि लोगंतो । तस्सुवरिमम्मि भाए सोलसमे 7 सिद्धमोगाढे ॥ २७९ ॥ १२०७॥ कहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया? । कहिं बोंदि चइत्ताणं, कत्थ 8 है गंतूण सिज्झई ! ॥२८० ॥१२०८ ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बोंदि चइत्ताणं,
तत्थ गंतूण सिज्झई ॥ २८१ ॥ १२०९॥ जं संठाणं तु इहं भवं चयंतस्स चरमसमयम्मि । आसी य पएच्छत्रसंस्थाना ॥२७४॥ पंचचत्वारिंशत्सहस्राणि आयामविस्ताराभ्यां भवन्ति । तत्रिगुणानि सविशेषाणि परिरयो भवति योद्धव्यः ।।२७५।। |एका योजनानां कोटी द्वाचत्वारिंशच्च शतसहस्राणि । त्रिंशच्चैव सहस्राणि द्वे च शते एकोनपंचाशत् ।।२७६॥ क्षेत्रार्धकेऽष्ट योजनानि यावत् बाहल्यमष्ट योजनानि । परिहीयमाना चरमान्तेषु मक्षिकापत्रात् तनुतरा ।। २७७ ॥ शंखांकसन्निकाशा नाम्ना सुदर्शना अमोघा च । अर्जुनसुवर्णमयी उत्तानकच्छत्रसंस्थिता ॥ २७८ ॥ ईषत्प्राग्भारायाः सीतापराभिधानायाः योजने लोकान्तः । तस्योपरितनभागे षोडशे सिद्धा अवगाढाः ॥२७९॥ केन सिद्धाः प्रतिहताः क सिद्धाः प्रतिष्ठिताः । क बोन्दिं त्यक्त्वा क गत्वा सिद्ध्यन्ति ? ॥२८०॥ अलोकेन प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः । इह बोन्दि त्यक्त्वा तत्र गत्वा सिध्यति ॥ २८१ ।। यत् संस्थानं तु इह भवं त्यजतश्चरमसमये।
CAIGUTAGAISRIISTA
www.jainelibrary.org
For Personal Private Use Only
Jan Education remational