SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पइणणाय- दसए १० मरणसमाही तृप्तेरभावः महाव्रतरक्षा परिच्छिण्णा ॥ २५४ ॥ १४८९ ॥ जा काइ पत्थणाओ कया मए रागदोसवसएणं । पडिबंधेण यहविहा तं निंदे तं च गरिहामि ॥ २५५ ॥ १४९० ॥ तूण मोहजालं छित्तूण य अट्टकम्मसंकलियं । जम्मणमरणऽरह [भिन्नूण भवा णु मुचिहिसि ॥ २५६ ॥१४९१ ॥ पंच य महत्वयाई तिविहं तिविहेण आरुहेऊणं । मणवयणकायगुत्तो सजो मरणं पडिच्छिज्जा (लहिज्जा)॥२५७ ॥ १४९२ ॥ कोहं माणं मायं लोहं पिजं तहेव दोसं च । चइऊण अप्पमत्तो रक्खामि महबए पंच ॥ २२८॥१४९३ ॥ कलहं अभक्खाणं पेसुन्नपि य परस्स परिवायं । परिवजितो गुत्तो रक्खामि महबए पंच ॥ २५९ ॥ १४९४ ॥ किण्हा नीला काऊ लेसं झाणाणि | अप्पसत्याणि । परिवर्जितो गुत्तो रक्खामि महत्वए पंच ॥ २६०॥१४९५ ।। तेऊ पम्हं सुफ लेसा झाणाणि सुप्पसत्थाणि । उवसंपन्नो जुत्तो रक्खामि महत्वए पंच ॥ २६१ ॥ १४९६ ॥ पंचिंदियसंवरणं पंचेव निलंभि ॥११३॥ या काचित् प्रार्थना कृता मया रागद्वेषवशगेन प्रतिबन्धेन बहुविधा तां निन्दे तां च गहें ।। २५५ ॥ हत्त्वा मोहजालं छित्त्वा चाष्टकर्मशृङ्खलां। जन्ममरणारहट्टं भित्त्वा भवाद् मुच्यसे ।। २५६ ।। पश्न च महात्रतानि त्रिविधं त्रिविघेनारोह्य । मनोवचनकायगुप्तः सद्यो मरणं प्रतीप्सेत् ।। २५७।। क्रोधं मानं मायां लोभं प्रेम तथैव द्वेपं च । त्यक्त्वा अप्रमत्तः रक्षामि महात्रतानि पञ्च ॥२८॥ कलह अभ्याख्यानं पैशून्यमपि च परस्य परिवादं । परिवर्जयन् गुप्तः रक्षामि महात्रतानि पञ्च ।। २५९ ।। कृष्णां नीलां कापोती लेश्यां ध्याने अप्रशस्ते । परि०॥ २६० ॥ तैजसी पद्मां शुक्लां लेइयां ध्याने सुप्रशस्ते उपसम्पन्नो युक्तः ।। २६१ ॥ पञ्चेन्द्रियसंवरणं पञ्चैव निरुद्धव काम ॥११३॥ CAM Jan Educati o n For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy