SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Jain Education Internation ऊण कामगुणे । अच्चासायणविरओ रक्खामि महवए पंच || २६२ ।। १४९७ ॥ सत्तभयविप्पक्को चत्तारि निरंभिऊण य कसाए । अट्टमयट्टाणजडो रक्खामि महतए पंच ॥ २६३ ॥। १४९८ || मणसा माणसच्चविक चायासचेण करणसच्चेण । तिविहेण अप्पमत्तो रक्खामि महवए पंच ॥ २६४ ॥। १४९९ ॥ एवं तिदंडविरओ निकरणसुद्धो तिमलनिस्सल्लो । तिविहेण अप्पमत्तो रक्खामि महबए पंच ।। २६५ ।। १५०० ॥ सम्मत्तं समिइओ गुत्तीओ भावणाओं नाणं च । उवसंपन्नो जुत्तो रक्खामि महत्र पंच ।। २६६ ।। १५०१ ॥ संगं परिजाणामि सल्लंपि य उद्धरामि तिविहेणं । गुत्तीओ समिईओ मज्झ ताणं च सरणं च ।। २६७ ।। १५०२ ।। जह खुहियचक्कवाले पोयं रयणभरियं समुद्दम्मि । निजामया घरिंनी कबर (कर)णा बुद्धिसंपण्णा ॥ २६८ ॥ ।। १५०३ ॥ तवपोअं गुणभरियं परीसहुम्मीहि धणियमाइवं । तह आराहिंति विऊ उचएमऽवलंबगा गुणान् । अत्याशातनाविरतः ० ॥ २६२ ॥ सप्तभयविप्रमुक्तः चतुरो निरुद्ध्य च कपायान् । त्यक्ताष्टमदस्थान: ० ॥ २६३ ॥ मनसा मनः सत्यवित् वाचासत्येन करणसत्येन ( युक्तः ) त्रिविधेनाप्यप्रमत्तः ० ॥ २६४ ॥ एवं त्रिदण्डविरतः त्रिकरणशुद्धः त्रिशल्यनिःशल्य | त्रिविधेनाप्रमत्तः ॥ २६५ ॥ सम्यक्त्वं समिती: गुप्तीः भावना ज्ञानं च । उपसम्पन्नो युक्तः ॥ २६६ ॥ सङ्गं परिजानामि शल्यमपि चोद्धरामि त्रिविधेन । गुप्तयः समितयः मम त्राणं शरणं च ।। २६७ ॥ यथा क्षुभितचक्रवाले समुद्रे रत्नभृतं पोतं । निर्यामका धारयन्ति कृतरचना : ( करणाः ) बुद्धिसम्पन्नाः ॥ २६८ ॥ तपः पोतं गुणभृतं परीपहोर्मिभिः वाढमाविष्टम् ( धारयित्वा ) । For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy