SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐॐ लेसो ॥ ७० ॥ ७७९ ॥ वायामित्तणवि जत्थ भट्ठचरित्तस्स निग्गहं विहिणा । बहुलद्धिजुअस्सावि कीरइ गुरुणा तयं गच्छं ॥७१॥ ७८०॥ जत्थ य सन्निहि उक्खउआहडमाईण नामगहणेऽवि । पूईकम्मा भीआ आउत्ता कप्पतिप्पेसु ॥ ७२ ॥ ७८१॥ मउए निहुअसहावे हासदयविवजिए विमहमुक्के। असमंजसमकरिते गोअरभूमट्ठ विहरंति ॥७३॥७८२ ॥ मुणिणं नाणाभिग्गह दुकरपच्छित्समणुचरंताणं जायह चिसचमकं देविंदाणपि तं गच्छं।७४ ॥ ७८३ ।। पुढवि-दग-अगणि-मारुअ-वणफइ-ससाण विविहजीवाणं । मरणंतेवि न पीडा कीरइ मणसा तयं गच्छं ॥ ७॥ ७८४ ॥ खजूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा!॥ ७६ ॥ ७८५ ॥ जत्थ य बाहिरपाणिस्स बिंदूमित्तंपि गिम्हचयितुं न शक्नोति तथाऽऽर्यानुचरः साधुर्न शक्नोत्यात्मानं विमोचयितुम् ।। ६९ ॥ आर्यासदृशी साधोबन्धने लोके उपमा नास्त्येव । धर्मेण सह स्थापयन् न च सदृशोऽलेपं च तं जानीहि ॥७०।। यत्र वाङ्मात्रेणापि भ्रष्टचारित्रस्य बहुलब्धियुक्तस्यापि । विधिना निग्रहो गुरुणा (यत्र) क्रियते स गच्छः ॥७१।। यत्र च संनिध्युपस्कृताहृतादीनां नामग्रणेऽपि पूतिकर्मभीताः कल्पत्रेपेवायुक्ताः ॥७२॥ मृदुको निभृतहि स्वभावो हास्यनर्मविवर्जितो विग्रहमुक्तः । असमञ्जसमकुर्वन् गोचरभूम्यष्टकेन विहरति ।। ७३ ॥ मुनीनां नानामिमहान् दुष्करप्रायश्चित्तं चानुचरताम् । देवेन्द्राणामपि चित्तचमत्कारो जायते यत्र स मच्छः ।। ७४ ॥ पृथ्वीदकाग्निम्मरुतवनस्पतित्रसानां विविधजीवानां । मरणान्तेऽपि न पीडा क्रियते मनसा यत्र स गच्छः ।। ७५ ॥ खरीपत्रमुजेन यः प्रमार्जयेदुपाश्रयम् । गौतम ! तख जीवेषु दया नैति सम्यग् जानीहि ।। ७६ ।। यत्र च बारापानकस्य विन्दुमात्रमपि ग्रीष्माविषु । तृष्णाशोषितप्राणा मरणेऽपि मुनयो न गृहन्ति ।। ७७ ।। For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy