SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकेषमाईस । तण्हासोसिअपाणा मरणेऽवि मुणी न गिण्हंति ॥ ७७॥ ७८६॥ इच्छिज्जइ जत्थ सया बीअपए-II गच्छस्व७ गच्छा णावि फासुयं उदयं । आगमविहिणा निउणं गोअम! गच्छं तयं भणियं ॥ ७८ ॥ ७८७ ॥ जत्थ य सूल विचारे सहअ अन्नयरे वा विचित्तमायके । उपपन्ने जलणुजालणाइ न करेइ तं गच्छं ॥७९॥ ७८८॥ बीअपएणं सारूविगाइसड्ढाइमाइएहिं च । कारिंती जयणाए गोयम! गच्छं तयं भणियं ॥८॥७८९॥ पुष्फाणं बीआणं तयमाईणं च विविहदवाणं । संघट्टणपरिआवण जत्थ न कुज्जा तयं गच्छं॥८१॥ ७९०॥ हासं खेडा कंदप्पं नाहियवायं न कीरए जत्थ । धावणडेवणलंघणममकारावण्णउच्चरणं ॥ ८२ ॥ ७९१ ।। जत्थित्थीकरफरिसं अंतरिअं कारणेऽवि उप्पन्ने । दिट्ठीविसदित्तग्गी विसं व वजिज्जए गच्छे ॥ ८३ ॥ ॥७९२॥ बालाए बुहाए नत्तुय दुहिआए अहव भइणीए । न य कीरद तणुफरिसं गोअम! गच्छं तयं ROCACANCIACOLORDCREASOOR इष्यते यत्र च सदा द्वितीयपदेनापि प्रासुकमुदकम् । आगमविधिना निपुणं गौतम ! गच्छः स भणितः ।। ७८ ।। यत्र च शूलविशूचि| कादी अन्यतरस्मिन् वा विचित्रे आतङ्के उत्पन्ने ज्वलनोज्वलनादि न करोति स गच्छः ।।७९।। द्वितीयपदेन सारूपिकादिश्राद्धादिकैश्च । कारयन्ति यतनया गौतम! गच्छः स भणितः ।। ८० ॥ पुष्पाणां बीजानां त्वगादीनां च विविधद्रव्याणाम् । सङ्घट्टनपरितापने यत्र न कुर्यात् स गच्छः ।। ८१ ।। हास्य क्रीडाकन्दपों नास्तिकवादश्च यत्र न क्रियते धावनप्लवनलङ्घनानि ममकारावर्णोच्चारणं च ।। ८२ ॥ यत्रान्तरितोऽपि स्त्रीकरस्पर्शः कारणेऽप्युत्पन्ने । वय॑ते दृष्टिविषदीमाग्निरिव विषवच्च स गच्छः ॥८३।। बालाया वृद्धाया नमुर्दुहितुरथवा भगिन्याः । ॥६६॥ SEX
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy