SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ है॥९४२॥ भवणवई दो इंदा चमरे वइरोअणे असुराणं (चमरिंदलिंद असुरनिकायं च)। दो नागकुमा रिंदा भूयाणंदे य धरणे य ॥१५॥ ९४३ ॥ दो सुयणु ! सुवर्णिणदा वेणूदेवे य वेणुदाली य । दो दीवकुमारिंदा पुण्णे य तहा वसिढे य ॥ १६ ॥ ९४४ ॥ दो उहिकुमारिंदा जलकते जलपमे य नामेणं । अमियगइअमियवाहण दिसाकुमाराण दो इंदा ॥ १७ ॥ ९४५ ॥ दो वाउकुमारिंदा वेलंय पभंजणे य नामेण । दो थणियकुमारिंदा घोसे य तहा महाघोसे ॥१८॥ ९४६ ॥ दो विजुकुमारिंदा हरिकंत हरिस्सहे य नामेणं । अग्गि|सिहअग्गिमाणव हुयासणवई वि दो इंदा ॥ १९॥९४७॥ एए विकसियनयणे! दसदिसि वियसियजसा मए कहिया । भवणवरसुहनिसन्ने सुण भवणपरिग्गहमिमेसिं ॥ २० ॥९४८ ॥ चमरवइरोअणाणं असुरिंदाणं महाणुभागाणं । तेसिं भवणवराणं चउसट्टिमहे सयसहस्से ॥ २१॥ ९४९ ॥ नागकुमारिंदाणं भूयाणंनयना भवनपतयस्तान् निशमय (सम्यग्दृष्टयः सर्वदेवेन्द्राः) ॥ १४ ॥ द्वौ भवनपतीन्द्री चमरो वैरोचनोऽसुराणाम् । द्वौ नागकुमारेन्द्रौ भूतानन्दश्च धरणश्च ॥१५॥ द्वौ सुतनो! सुवर्णकुमारेन्द्रौ वेणुदेवश्च वेणुदालिश्च । द्वौ द्वीपकुमारेन्द्रौ पूर्णश्च तथा वशिष्टन ॥ १६ ॥ द्वावुदधिकुमारेन्द्रौ जलकान्तो जलप्रभश्च नाना । अमितगतिरमितवाहनो दिकुमाराणां द्वाविन्द्रौ ॥ १७ ॥ द्वौ वायुकुमारेन्द्रौ | वेलम्बः प्रभञ्जनश्च नाना । द्वौ स्तनितकुमारेन्द्रौ घोषश्च तथा महाघोषः ॥ १८॥ द्वौ विद्युत्कुमारेन्द्रौ हरिकान्तो हरिसहश्च नाना । अग्निशिखाऽमिमानवौ हुताशनपती अपि द्वाविन्द्रौ ॥ १९ ॥ एते विकसितनयने! दशदिग्विकसितयशसो मया कथिताः । भवनवरसुखनिषण्णे ! शृणु भवनपरिग्रहमेषाम् ॥ २०॥ चमरवैरोचनयोरसुरेन्द्रयोर्महानुभागयोः । तेषां भवनवराणां चतुःपष्टिरधः शतसहस्राणि CAAAAAAACANSAACACANC+ For Personal Pr o
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy