SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५ तंदुल चारिके ॥ ४७ ॥ Jain Education Intemation | जोणीमुहनिष्फिडिओ थणगच्छीरेण वडिओ जाओ । पगईअमिज्झमइओ कह देहो धोइ सको १ ॥ ८६ ॥ ॥ ५३३ ॥ हा ! असुइसमुप्पन्ना (न्नया) निग्गया य जेण चैव दारेणं । सत्ता (त्तया) मोहपसत्ता (तया) रमंति तत्थेव असुइदारम्मि ॥ ८७ ॥ ५३४ ॥ किह ताव घरकुडीरी कइसहस्सेहिं अपरितंतेहिं । वन्निज्ज असुहबिलं जघणंति सकज्जमूढेहिं ? ॥ ८८ ॥ ५३५ ॥ रागेण न जाणंति य वराया कलमलस्स निद्धमणं । ताणं परिणंदंती फुलं नीलुप्पलवर्ण व ॥ ८९ ॥ ५३६ ॥ कित्तिअमित्तं वण्णे ? अभिज्झमइयम्मि वच्चसंघाए । रागो हुन कायो विरागमूले सरीरम्मि ॥ ९० ॥ ५३७ ॥ किमिकुलसयसंकिण्णे असुइमचुक्खे असासयमसारे । सेयमलपुडंमी निधेयं वचह सरीरे ॥ ९१ ॥ ५३८ ॥ दंतमलकण्णगृहगसिंघाणमले य लालमलबहुले । एयारिसे बीभत्थे दुर्गुछणिज्जंमि को रागो ? ।। ९२ ।। ५३९ ॥ को सडणपडणविकिरिणविद्धंसणचयणमरणधम्मम्मि । तदेवामेध्यरसं नव मासान् घुण्टितं सत् (त्वा श्रान्तः) ॥ ८५ ॥ योनिमुखनिर्गतः स्तन्यक्षीरेण वृद्धिं गतः । प्रकृत्याऽमेध्यमयः कथं देहः क्षालयितुं शक्यः ? ।। ८६ ।। हा! अशुचिसमुत्पन्ना निर्गता येन चैव द्वारेण । सत्त्वा मोहप्रसक्ता रमन्ते तत्रैवाशुचिद्वारे ॥ ८७ ॥ कथं तावद्गृहकुत्र्याः कविसहस्रैरपरितान्तैः । वर्ण्यतेऽशुचिविलं जघनं स्वकार्यमूढैः इति ॥ ८८ ॥ रागेण न जानन्ति च वराकाः कलमलस्य निर्धमनम् । ततः | ( तासामक्षि ) परिनन्दन्ति फुल्लनीलोत्पलवनमिव ।। ८९ ।। कियन्मात्रं वर्णयामि अमेध्यमये वर्चः सङ्घाते । रागो नैव कर्त्तव्यो विरागमूले शरीरे ॥ ९० ॥ कृमिकुलशतसङ्कीर्णे अशुचावचोक्षेऽशाश्वतेऽसारे । स्वेदमलचिकचिकायमाने निर्वेदं व्रजत शरीरे ॥ ९१ ॥ दन्तमलकर्ण| गूथकसिङ्खानकमले च लालामलबहुले । एतादृशि वीभत्से जुगुप्सनीये को रागः ? ॥ ९२ ॥ कः शटनपतनविकिरणविध्वंसनच्यवनमरण For Personal & Private Use Only कायस्थाशुचिता ॥ ४७ ॥ www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy