________________
ABCSAMACHAR
दंतमलमइलं बीभत्थदरिसणिज्नं असुलगबाहुलगअंगुलीयंगुढगनहसंधिसंघायसंधियमिणं यहुरसिआगारं, नालखंधच्छिराअणेगण्हारुबहुधमणिसंधिवद्धं पागडउदरकवालं कक्खनिक्खुडं कक्खगकलिअंदुरंतं अहिधमणिसंताणसंतयं सबओ समंता परिसवंतं च रोमकूवहिं सयं असुई सभावओ परमदुग्गंधि कालिज्जयतपित्तजरहिययफेफसपिलिहोदरगुज्झकुणिमनवछिडुथिविथिविथिविंतहिययं दुरहिपित्तसिंभमुत्तोसहायतणं सबओ दुरंतं गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चिंतिजमाणं वीभत्थदरिसणिजं अधुवं अनिययं असासयं सडणपडणविद्धंसणधम्म पच्छा व पुरा व अवस्सचइयत्वं निच्छयओ मुद्द जाण एवं आइनिहणं, एरिसं सबमणुयाण देहं, एस परमत्थओ सभावो (सू०१७) (सू०१८) सुक्कम्मि सोणियम्मि य संभूओ जणणिकुच्छिमज्झमि । तं चेव अमिज्झरसं नवमासे धुटि संतो।। ८५ ॥ ५३२॥ गलन्नयनकर्णीष्ठगण्डतालुकं अवालुखीलपिच्छलं व्यलीकं (चिकचिकायमानं) दन्तमलमलिनं बीभत्सदर्शनं अंशबाङ्गल्यङ्गुष्ठनखसन्धिसङ्घातसन्धितमिदं बहुरसिकागारं नालस्कन्धशिराऽनेकस्नायुबहुधमनीसन्धिनद्धं प्रकटोदरकपालं कक्षानिष्कुटं कक्षाककलितं दुरन्तं अस्थिधमनीसन्तानसन्ततं सर्वतः समन्तात् परिस्रवद्रोमाञ्चकूपैः स्वयमशुचि स्वभावतः परमदुर्गन्धि कालेय्यकाअपित्तज्वरहृदयफेफसप्लीहोदरगुह्यकुणिमनवच्छिद्रगहगायमानहृदयं दुरमिपित्तश्लेष्ममूत्रौषधायतनं सर्वत दुरन्तं गुरोरुजानुजवापादसङ्घातसन्धितं अशुचि कुणिमगन्धि, एवं चिन्त्यमानं बीभत्सदर्शनीयमध्रुवमनियतमशाश्वतं शटनपतनविध्वंसनधर्म पत्राद्वा पुरा वाऽवश्यं त्यक्तव्यं निधयतः मुम |जानीहि एतदादिनिधनं. दिशं ममनज़ानां हामी पनि ।। ।. ..: ..
CALCCAMOMCOCOCALCALA
For Personal & Private Use Only