SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ DIA । तदुलव- नसत्त सिरासयाइ चारसस्स तीसूणाइ इत्यायाए वासूणाई पडगस्स, आउसा! इमस्स जंतुस्स रहिरस्सा शिरादिचारिके आढयं वसाए अदाढयं मत्थुलुंगस्स पत्थो मुत्तस्स आढयं पुरीसस्स्स पत्थो पित्तस्स कुलबो सिंभस्स कुलवो मानं सुकरस अद्धकुलदो, जं जाहे दुर्द्ध भवइ तं ताहे अइप्पमाणं भवइ, पंचकोहे पुरिसे छक्कोट्टा इत्थिया, नव॥४६॥ सोए पुरिसे इकारससोया इत्थिया, पंच पेसीसयाई पुरिसस्म तीसूणाई इथियाए वीसूणाई पंडगस्स (सू० १६) (सू० १७) अभंतरंसि कुणिमं जो (जइ) परियत्तेउ बाहिरं कुज्जा । तं असुइं दट्टणं सयावि जणणी दुगुछिज्जा ॥ ८३ ॥ ५३०॥ माणुस्सयं सरीरं पूईयं मंसमुक्कहड्डेणं । परिसंठवियं सोहह, अच्छायणगंधमल्लेणं ॥४॥ ॥५३१॥ इमं चेव य सरीरं सीसघडीमेयमन्जमंसट्टियमत्थुलुंगसोणिअवालुंडयचम्मकोसनासियसिंघाणय धीमलालयं अमणुण्णगं सीसघडीभंजियं गलंतनयणकण्णोडगंडतालुयं अवालुयाखिल्लचिक्कणं चिलिचिलियं 5 पित्तधारिण्यः, दश शिराः शुक्रधारिण्यः, सप्त शिराशनानि पुरुषस्य त्रिंशदूनानि स्त्रियाः विंशत्यूनानि पण्डकस्य, आयुष्मन् ! अम्य जन्तोः | | रुधिरस्थाढकं वसाया बर्दाढकं मस्तुलुङ्गस्य प्रस्थः, मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुलबः श्लेष्मणः कुलवः शुक्रस्यार्द्धकुलवः, यद् | यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति, पञ्चकोष्ठः पुरुषः पट्कोष्ठा स्त्री, नवस्रोताः पुरुषः एकादशस्रोताः स्त्री, पञ्च पेशीशतानि पुरुपस्य, त्रिंशदूनानि स्त्रियाः, विंशत्यूनानि पण्डकस्य, ॥ (सू० १६) अभ्यन्तरमस्य कुणिमं यदि परावर्त्य बाह्यं कुर्यात् । तदशुचि |दृष्ट्वा सदा(स्वका)ऽपि जननी जुगुप्सेत ।। ८३ ।। मानुष्यकं शरीरं पूतिकं मांसशुक्रास्थिभिः । परिसंस्थापितं शोभते आच्छादनगन्धमाल्येन ॥४६॥ ८४ ॥ इदमेव शरीरं शीर्षघटिकामेदोमजामांसास्थिमस्तुलुङ्गशोणितवालुण्डकचर्मकोशनासिकासिङ्घानकधिङ्मलालयममनोज्ञं शीर्षघटीभक्तं For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy