________________
Jain Education Internation
जाणंसि उवघाएणं चक्खु सोयघाणजीहाबलं उवहम्मइ, आउसो ! इमंमि सरीरए सहं सिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुवगयाणं जाणंसि निरुवघाएणं जंघाबलं हवइ, जाणं वेव से उवघाएणं सीसवेपणा अद्धसीसवेयणा मत्थयसूले अच्छीणि अंधिज्वंति । आउसो ! इमंमि सरीरए सट्ठि सिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणंसि निरुवघाएणं बाहुबलं हवइ, ता णं चेव से उवघाएणं पासवेयणा पोट्टवेयणा (पुट्टिवेयणा) कुच्छिवेयणा कुच्छिसूले भवइ, आउसो ! इमस्स जंतुस्स सहिं सिरासयं नाभिप्पभवाणं अहोगामिणीणं गुदपविट्ठाणं जाणंसि निरुवघाएणं मुत्तपुरी सवाउकम्मं पवतर, ताणं चेव उवघाएणं मुत्तपुरीसवाउनिरोहेणं अरिसाओ खुन्भंति पंडुरोगो भवइ, आउसो ! इमस्स जंतुस्स पणवीसं सिराओ सिंभघारिणीओ पणवीसं सिराओ पित्तधारिणीओ दस सिराउ सुक्कधारिणीओ, च भवति, यासामुपघातेन चक्षुः श्रोत्रघ्राणजिह्वाबलमुपहन्यते, आयुष्मन् ! अस्मिन् शरीरे षष्ट्यधिकं शिराणां शतं नाभिप्रभवाणामधोगामिनीनां पादतलमुपागतानां, यासां निरुपघातेन जङ्घाबलं भवति, यासामेवोपघातेन शीर्षवेदना अर्द्धशीर्षवेदना मस्तकशूलं (भवति) अक्षिणी अन्धीयेते, आयुष्मन् ! अस्मिन् शरीरे षष्ट्यधिकं शिराणां शतं नाभिप्रभवानां तिर्यग्गामिनीनां हस्ततलमुपागतानां, यासां निरुपघातेन बाहुबलं भवति, यासामेवोपघातेन पार्श्ववेदना उदरवेदना ( पृष्ठिवेदना ) कुक्षिवेदना कुक्षिशूलं भवति, आयुष्मन् ! अस्य जन्तोः पष्टयधिकं शिराणां शतं नाभिप्रभवाणामधोगामिनीनां गुदप्रविष्टानां यासां निरुपघातेन मूत्रपुरीषवायुकर्म प्रवर्त्तते, तासामेवोपघातेन मूत्रपुरीषवायुनिरोधेनाशसि क्षुभ्यन्ति पाण्डुरोगो भवति, आयुष्मन् ! अस्य जन्तोः पञ्चविंशतिः शिराः श्लेष्मधारिण्यः, पञ्चविंशतिः शिराः
For Personal & Private Use Only
www.jainelibrary.org