SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मानं ५ तदुलवलिआ जिन्भा दुपलियाणि अच्छीणि चउपवालं सिरं बत्तीसं दंता सत्तंगुलिया जीहा अट्टपलियं हिययं शरीरेष्टता पणवीस पलाई कालिजं, दो अंता पंचवामा पण्णत्ता, तंजहा-थूलते य तणुअंते य, तत्थ णं जे से थूलते तेण|8| संध्यादि उच्चारे परिणमइ, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमइ, दो पासा पण्णसा, तंजहा–चामे पासे ॥४५॥ दाहिणे पासे य, तत्थ णं जे से वामे पासे से सुहपरिणामे, तत्थ णं जे से दाहिणे पासे से दुहपरिणामे । आउसो! इममि सरीरए सहि संघिसयं सत्चत्तरं मम्मसयं तिनि अहिदामसयाई नव पहारुयसयाई सत्त सिरासयाई पंच पेसीसयाई नव घमणीउ नवनउइं च रोमकूवसयसहस्साई विणा केसमंसुणा, सह केसमसुणा अट्टहाउ रोमकूवकोडीओ। आउसो! इममि सरीरए सर्हि सिरासयं नाभिप्पभवाणं उहुगामिणीणं सिरमुवागयाणं जाउ रसहरणीओत्ति बुचंति, जाणंसि निरुवघातेणं चक्खुसोयघाणजीहाबलं च भवइ, रङ्गुलिका प्रीवा चतुष्पला जिह्वा द्विपले अक्षिणी चतुष्कपालं शिरः द्वात्रिंशद्दन्ताः सप्ताङ्गुला जिह्वा अध्युष्टपलं हृदयं पञ्चविंशतिपलं कालेय्यकं द्वे अने पञ्चवामे प्रज्ञप्ते, तद्यथा-स्थूलाधं च तन्वत्रं च, सत्तत् स्थूलानं तेनोधारः परिणमति, तत्र यत्तत्तनुकानं तेन प्रश्रवणं परिणमति, द्वे पार्श्वे प्रवते, तद्यथा-वामपार्थ दक्षिणपार्श्व च, तत्र यत्तद्वामपार्श्व तत्सुखपरिणाम, तत्र यत्तद्दक्षिणपार्श्व तहुःखपरिणामम् । आयुष्मन् ! अस्मिन् शरीरे पष्टं सन्धिशतं सप्तोत्तरं मर्मशतं त्रीण्यस्थिदामशवानि नव स्नायुशतानि सप्त शिराशतानि पञ्च पेशीशतानि नव धमन्यः नवनवविश्च रोमकूपशतसहस्राणि विना केशश्मश्रुणा अध्युष्टा रोमकूपकोट्यः सह केशश्मश्रुणा, आयुष्मन् ! अस्मिन् शरीरे षष्ट्य- ॥ ४५ ॥ धिकं शिराणां शतं नाभिप्रभवाणामूर्ध्वगामिनीनां शिर उपागतानां या रसहरण्य इत्युच्यन्ते, यासां निरुपघातेन चक्षुःश्रोत्रघ्राणजिह्वाबलं Jan Education email www.jainelibrary.org For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy