SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणस- माही पायवगमणं निवण्णो उ॥४३६ ॥१६७१॥ वोसट्ठनिसटुंगो तहिं सो भुल्लुकियाइ खाओ उ । मंदरगिरिनि- चिलातिकंपं तं दुकरकारयं वंदे ॥४७॥१६७२ ॥ मरणंमि जस्स मुकं सुकुसुमगंधोदयं च देवेहिं । अववि गंधवई|8| पुत्रादिसा तं च कुडंगीसरहाणं ॥ ४३८॥ १६७३ ॥ जह तेण तस्थ मुणिणा सम्मं सुमणेण इंगिणी तिण्णा। तह, दृष्टान्ताः तूरह उत्तम8 तं च मणे सन्निवेसेह ॥ ४३९ ॥१६७४ ॥ जो निच्छएण गिण्हइ देहच्चाएवि न अट्ठियं कुणइ । सो साहेइ सकजं जह चंदवडिंसओ राया ॥४४०॥ १६७५ ॥ दीवाभिग्गहधारी दूसघणविणयनिच्चलनगिंदो। जह सो तिण्णपइण्णो तह तूरह तुम पइन्नंमि ॥ ४४१ ॥ १६७६ ॥ जह दमदंतमहेसी पंडयकोरव | मुणी धुयगरहिओ। आसि समो दुण्डंपिहु एव समा होह सवत्थ ॥ ४४२ ॥ १६७७॥ जह खंदगसीसेहिं ॥१२६॥ | सर्वदिव्य आहारः । बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः ॥४३६॥ निःसहव्युत्सृष्टाङ्गस्तत्र सः शृगाल्या खादितस्तु । मन्दरगिरिनिष्कम्पं तं दुष्करकारकं वन्दे ॥ ४३७ ॥ मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः । अद्यापि गन्धवती सा (भूमिः) तच्च कुडङ्गेश्वरस्थानम् ॥ ४३८ ॥ यथा तेन तत्र मुनिना सम्यक् सुमनसा इङ्गिनी तीर्णा । तथा त्वरस्व उत्तमार्थे वच्च मनसि संनिवेशय ॥ ४३९ ॥ यो निश्चयेन गृहाति देहत्यागेऽपि नास्थितिं करोति । स साधयति स्वकार्य यथा चन्द्रावतंसको राजा ॥४४०॥ दीपामिप्रहधारी दुःसह (पाप)नविनयननिश्चलनगेन्द्रः । यथा स तीर्णप्रतिज्ञस्तथा त्वरस्व त्वं प्रतिज्ञायाम् ॥ ४४१॥ यथा दमदन्तमहर्षिः कौरवपाण्डवाभ्यां गर्हितस्तुतोही मुनिः । आसीहयोरपि समः एवं समो भव सर्वत्र ॥ ४४२ ॥ यथा स्कन्दकशिष्यैः शुक्लमहाध्यानसंसृतमनस्कैः । न कृतो मनःप्रद्वेपो CR For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy