SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सुक्कमहाझाणसंसियमणेहिं । न कओ मणप्पओसो पीलिज्जंतेसु जंतंमि ॥ ४४३ ॥ १६७८ ॥ तह धन्नसालिभद्दा अणगारा दोवि तवमहिड्डीया। वेभारगिरिसमीवे नालंदाए समीवंमि ॥ ४४४ ॥ १६७९॥ जुअलसिलासंथारे पायवगमणं उवगया जुगवं । मासं अणूणगं ते वोसट्ठनिसहसवंगा ॥ ४४५ ॥ १६८० ॥ सीयायवझडियंगा लग्गुद्धियमंसण्हारुणि विणट्ठा । दोवि अणुत्तरवासी महेसिणो रिद्धिसंपण्णा ॥ ४४६॥ १६८१॥ अच्छेरयं च लोए ताण तहिं देवयाणुभावेणं । अन्जवि अट्टिनिवेसं पंकिव सनामगा हत्थी ॥ ४४७॥१६८२।। जह ते समंसचम्मे दुबलविलग्गेवि शो सयं चलिया । तह अहियासेयचं गमणे वंपिमं दुक्खं ॥ ४४८ ॥ ॥ १६८३ ॥ अयलग्गाम कुटुंबिय सुरइयसयदेवसमणयसुभदा । सबे उ गया खमगं गिरिगुहनिलयनियच्छीय ॥ ४४९ ॥ १६८४ ॥ ते तं तवोकिलंतं वीसामेऊण विणयपुवागं । उवलद्धपुण्णपावा फासुयसु| यत्रेण पीड्यमानैः ॥ ४४३ ॥ तथा धन्यशालिभद्रौ अनगारौ द्वावपि तपोमहर्द्धिको । वैभारगिरिसमीपे नालन्दायाः समीपे ॥ ४४४ ॥ |शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ । मासमनूनं तो निःसहव्युत्सृष्टसर्वाङ्गी ॥४४५।। शीतातपक्षपिताङ्गो लमोद्धृत(भग्नास्थि)मांसनायुको विनष्टौ । द्वावपि अनुत्तरवासिनौ महर्षी ऋद्धिसंपन्नौ जातौ ॥४४६॥ आश्चर्य च लोके तयोस्तत्र देवताऽनुभावेन । अद्यापि | पङ्के इवास्थिनिवेशं स्वनामको हस्तिनौ (विद्यते) ॥ ४४७ ॥ यथा तो समांसचर्मणि दुर्बलविलनेऽपि देहे न स्वयं चलितौ तथाऽध्यासितव्यं गमने स्तोकमपीदं दुःखम् ॥ ४४८ ॥ अचलप्रामे कौटुम्बिकाः सुरतिकशतकदेवश्रमणकसुभद्राः । सर्वेऽपि गताः क्षपणकं गिरि|गुहानिलयेऽद्राक्षिषुः ॥ ४४९ ॥ ते तं तपःछाम्यन्तं विश्रम्य विनयपूर्वम् । उपलब्धपुण्यपापाः प्रासुकं सुमहिमानमका(रिह ॥ ४५० ॥ Fer Personal Private se च.स.२२
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy