SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ म्यशालिभद्राधनुस्मृतिः पाइण्णय- महं करेसीह। ४५० ॥१६८५॥ सुमहियसावयधम्मा जिणमहिनाणेसु जाणिवतोहग्गा । जसहरमुणिणो दसए १० पासे निक्र्खता तिवसंधेगा॥ ४५१ ॥१६८६॥ सुगिहियजिणपनीमयपरिपुड्डा सीलसुरहिगंधडा(डा)। विह- मरणसरिय गुरुस्सगासे जिणवरवसुपुज्जतिस्थंमि ॥ ४५२॥१५८७॥ कणगावलिमुत्तावलिरयणावलिसीहकीलियमाही कलंता । काही य ससंवेगा आयंषिलवहुमाणं च ॥ ४५३ ॥ १६८८ ॥ आसरिया य मणोहरसिहरंतरसं॥१२७॥ |चरंतपुक्खरयं । आइकरचलणपंकयसिरसेवियमाल हिमवंतं ॥४५४ ॥ १६८९॥ रमणिजहर्रयतरुवरपरहु असिहिभमरमहुयरिविलोले । अमरगिरिविसयमणहरजिणवयणसुकाणणुसे ॥४५५ ॥ १६९० ॥ संमि सिलायल पुहवी पंचवि देहढिईसु मुणियत्था । कालगयां उववण्णा पंचवि अपराजियविमाणे ॥ ४५६ ॥ ॥ १६९१ ॥ ताओ चहऊण इहं भारहवासे असेसरिउदमणा । पंडनराहिवतणया जाया जयलच्छिम सरस सुगृहीतश्रावकधर्मा जिनमहिमसु जनितसौभाग्याः। यशोधरमुनेः पार्श्वे निष्क्रान्तास्तीत्रसंवेगाः ॥ ४५१॥ सुगृहीतजिनषचनामृतपरिपुष्टाः शीलसुरभिगन्धाढ्याः । विहृताः गुरुसकाशे जिनवरवासुपूज्यतीर्थे ॥ ४५२ ॥ कनकावलीमुक्तावलीरनावलीसिंहनिष्कीडितानि कल यन्तः । अकार्पश्च ससंवेगा आचाम्लवर्द्धमानं च ॥ ४५३ ॥ आश्रिताश्च मनोहरशिखरान्तरसञ्चरत्पुष्करकम् । आदिकरचरणपङ्कजसेवितहै। शिरोमालं हिमवन्तम् ।।४५४॥ रमणीयमूहतरुवरपरभृतशिखिभ्रमरमधुकरीविलोले। अमरगिरिविशदमनोहरजिनवच (भव)नसुकाननोदेशे ॥४५५ ॥ तस्मिन् शिलातले पञ्चापि पार्थिवदेहस्थितिष ज्ञातार्थाः। कालगताः पश्चाप्युत्पन्ना अपराजितविमाने ॥ ४५६ ॥ तस्माशयुत्वा ॥१२७॥ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy