SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ३ सारा ॥ ४५७॥ १६९२ ॥ ते कण्हमरणदूसहदुक्खसमुप्पन्नतिषसंवेगा । मुट्ठियधेरसगासे निक्खंता खायकित्तीया ॥ ४५८ ॥ १६९३ ॥ जिट्ठो चउदसपुती चउरो इकारसंगवी आसी। विहरिय गुरुस्सगासे जसपडहभरंतजियलोया ॥ ४५९ ॥१६९४ ॥ ते विहरिऊण विहिणा नवरि सुरटुं कमेण संपत्ता । सोउं जिणनिवाणं भत्तपरिन्नं करेसीय ॥ ४६० ॥ १६९५ घोराभिग्गहधारी भीमो कुंतग्गगहियभिक्खाओ । सत्तुंजयसेलसिहरे पाओवगओ गयभवोघो ॥ ४६१ ॥ १६९६ ॥ पुषविराहियवंतरउवसग्गसहस्समारुयनगिंदो । अविकंपो आसि मुणी भाईणं इक्कपासम्मि ॥४६२॥ १६९७ ॥ दो मासे संपुण्णे सम्म धिइधणियबद्धकच्छाओ। ताव उवसग्गिओ सो जाव उ परिनिबुओ भगवं ॥ ४६३ ॥ १६९८ ॥ सेसावि पंडुपुत्ता पाओव COCOCCUSSIONSIOS इह मरतक्षेत्रेऽशेषरिपुदमनाः । पाण्डुनराधिपतनुजा जाता जयलक्ष्मीभारः ॥ ४५७ ॥ ते कृष्णमरणदुःसहदुःखसमुत्पन्नतीव्रसंवेगाः । सुस्थितस्थविरसकाशे निष्क्रान्ताः ख्यातकीर्त्तिकाः ॥ ४५८ ॥ ज्येष्ठश्चतुर्दशपूर्वी चतस्र एकादशाङ्गविद आसन् । व्यहार्युः गुरुसकाशे यशःपटहभ्रियमाणजीवलोकाः॥ ४५९ ॥ ते विहृत्य विधिना नवरं सौराष्ट्रं क्रमेण संप्राप्ताः । श्रुत्वा जिननिर्वाणं भक्तपरिक्षामकार्पश्च ॥ ४६० ॥ घोरामिमहधारी भीमः कुन्ताप्रगृहीतभिक्षाकः । शत्रुञ्जयशैलशिखरे पादपोपगतो गतभवौघः ॥ ४६१ ॥ पूर्वविराद्धव्यन्तरोपसर्गसहस्रमारुतनगेन्द्रः । अविकम्प आसीन्मुनिर्धातृणामेकपाः ॥ ४६२ ॥ द्वौ मासौ संपूौं सम्यग्धृतिबाढवद्धकक्षाकः । तावदुपसर्गितः स यावत्तु परिनिर्घतो भगवान् ॥ ४६३ ॥ शेषा अपि पाण्डुपुत्राः पादपोपगतास्तु निर्वृताः सर्वे । एवं धृतिसंपन्ना अन्ये
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy