SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चालणिव कओ। तणुओवि मणपओसो न य जाओ तस्स ताणुवरि ॥ ४२९ ॥ १६६४ ॥ धीरो चिलाइपुत्तो मृइंगलियाहिं चालिणिध कओ।न य धम्माओ चलिओ तं दुकरकारयं वंदे ॥ ४३० ॥१६६५ ॥ गयसुकुमा-1 लमहेसी जह दडो पिइवणंसि ससुरेणं । न य धम्माओ चलिओ तं दुक्करकारयं वंदे ॥ ४३१ ॥१६६६ ॥ जह तेण सो हुयासो सम्म अइरेगदृसहो सहिओ। तह सहियो सुविहिय ! उवसग्गो देहदुक्खं च ॥ ४३२॥ ॥ १६६७ ॥ कमलामेलाहरणे सागरचंदो सुईहि नभसेणं । आगंतॄण सुरत्ता संपइ संपाइणो वारे॥४३३ ॥ ॥ १६६८ ॥ जा तस्स खमा तइया जो भावो जा य दुक्करा पडिमा । तं अणगार! गुणागर तुमंपि हियएण चिंतेहि ॥ ४३४॥१६६९ ॥ सोऊण निसासमए नलिणिविमाणस्स वण्णणं धीरो । संभरियदेवलोओ उज्जेणि | अवंतिसुकुमालो॥ ४३५ ॥ १६७०॥ चित्तूण समणदिक्खं नियमुज्झियसवदिवआहारो। बाहिं वंसकुडंगे धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे ॥ ४३० ॥ गजमुकुमालमहर्षिर्यथा दग्धः पितृवने | श्वशुरेण । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे ॥४३१॥ यथा तेन स हुताशनः सम्यगतिरेकदुःसहः सोढः । तथा सोढव्यः सुविहित ! | उपसर्गो देहदुःखं च ।।४३२।। कमलामेलोदाहरणे सागरचन्द्रः सूचिभिः(मृतः)नभःसेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति |॥ ४३३ ।। या तस्य क्षमा तदा यो भावो या च दुष्करा प्रतिमा । तद् अनगार! गुणाकर! त्वमपि हृदयेन चिन्तय ॥ ४३४ ॥ भुत्वा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः । संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ॥४३५॥ गृहीला पणदीक्षा नियमोज्झित For Pesonel Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy