SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही जिनधर्मादिदृष्टान्ताः ॥ ४२२ ॥ १६५७ ॥ कंचणपुरम्मि सिट्ठी जिणधम्मो नाम सावओ आसी । तस्स इमं चरियपयं तउ एयं कित्तिम मुणिस्स ॥ ४२३ ॥ १६५८ ॥ जह तेण वितथमुणिणा उवसग्गा परमदूसहा सहिया। तह उवसग्गा सुविहिय ! सहियथा उत्समटुंमि ॥ ४२४ ॥ १६५९ ॥ निप्फेडियाणि दुण्णिवि सीसावेढेण जस्स अच्छीणि ।। न य संजमाउ चलिओ मेअन्जो मंदरगिरिव ॥ ४२५ ॥ १६६० ॥ जो कुंचगावराहे पाणिदया कुंचगंपि नाइक्खे । जीवियमणुपेहंतं मेयजरिसिं नमसामि ॥ ४२६ ॥ १६६१॥ जो तिहिं पएहिं धम्म समइगओ संजमं समारूढो । उवसमविवेगसंवर चिलाइपुत्तं नमसामि ॥ ४२७ ॥ १६६२॥ सोएहिं अइगयाओ लोहियगंधेण जस्स कीडीओ खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ ४२८ ॥ १६६३ ॥ देहो पिपीलियाहिं चिलाइपुत्तस्स ॥१२५॥ पतितश्च द्विमास्यन्ते जिनेन्द्रेभ्यो नमोऽस्त्वित्युक्त्वा ॥ ४२२ ।। काञ्चनपुरे श्रेष्ठी जिनधर्मो नाम श्रावक आसीत् । तस्यैतचरितपदं तत् एतत्कृत्रिममुनेः ॥ ४२३ ॥ यथा तेन वितथमुनिना उपसर्गाः परमदुष्कराः सोढाः। तथोपसर्गाः सुविहित ! सोढव्या उत्तमार्थे ।।४२४।। निष्काशिते द्वे अपि शिरसावेप्टेन यस्याक्षिणी । न च संयमाच्चलितो मेतार्यों मन्दरगिरिरिव ।। ४२५ ॥ यः क्रौञ्चकापराचे प्राणिदयायाः | क्रौञ्चकमपि नारव्यत् । तं संयमजीवितमनुप्रेक्षमाणं मेतार्षि नमस्यामि ॥ ४२६ ॥ यस्त्रिभिः पदैर्धर्म समधिगतः संयमं च समारूढः । | उपशमविवेकसंवरैस्तं चिलातीपुत्रं नमस्यामि ।। ४२७ ॥ श्रोतोभिरमिगता रुधिरगन्धेन यस्य कीटिकाः । खादन्त्युत्तमाङ्गं तं दुष्करका | ॥१२५॥ रकं वन्दे ॥ ४२८ ।। देहः पिपीलिकाभिश्चिलातीपुत्रस्य चालनीव कृतः । तनुकोऽपि मनःप्रद्वेषो न च जातस्तस्य तासामुपरि ॥ ४२९ ।। Educat onal For Personal SP Une Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy