SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Jain Education Internation | धिरपक्ष सवाहारं महतणू प || ४१५ || १६६० ॥ तिविशेवसग्ग सहिउं पडिमं सो अनुमासिपं धीरो। || ठाइ य पुचाभिमुो उत्तमधिइसत्तसंजुत्तो ॥ ४१६ ।। १६५१ ॥ सा य पगतंतलोहियमेयवसा मंसलपरी (लंघरा) पट्टी | खज्जइ खगेहिं दूसहनिसहचंचुप्पहारेहिं ॥ ४१७ ।। १६५२ ॥ मसएहिं मच्छियाहि य कीडीहिवि मंससंपलगाहिं । खज्जंतोवि न कंपइ कम्मविवागं गणेमाणो ॥ ४१८ ।। १६५३ ॥ रतिं च पयइविहसियसियालियाहिं निरणुकंपाहिं । उवसग्गिज्जइ धीरो नाणाविहरूवधाराहिं ॥ ४१९ । १६५४ ॥ चिंतेइ य खरकरवयअसिपंजरखग्गमुग्गरपहाओ । इणमो न हु कट्ठयरं दुक्खं निरयग्गिदुक्खाओ ॥ ४२० ।। १६५५ ।। एवं च गओ पक्खो बीओ पक्खो य दाहिणदिसाए । अवरेणवि पक्वोवि य समइकंतो महेसिस्स ॥ ४२१ ॥ ।। १६५६ ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहइ । पडिओ य दुमासंते नमोत्ति वोत्तुं जिनिंदाणं रशिखरे शिलातले निर्मले महाभागः । व्युत्सृजति स्थिरप्रतिज्ञः सर्वाहारं महातनुं च ।। ४१५ ॥ त्रिविधोपसर्गान् सहित्वा प्रतिमां सोऽर्द्धमासिकीं धीरः । तिष्ठति च पूर्वाभिमुख उत्तमधृतिसत्त्वसंयुक्तः ॥ ४१६ ।। सा च प्रगलदुधिरमेदवशामांसव्याप्ता पृष्ठिः । खाद्यते खगै: निसृष्टदुःसहच प्रहारैः || ४१७ || मशकैर्मक्षिकाभिश्च कीटिकाभिरपि मांससंप्रलग्नाभिः । खाद्यमानोऽपि न कम्पते कर्मविपाकं गणयन् ॥ ४१८ ।। रात्रौ च प्रकृतिविहसितशृगालिकाभिर्निरनुकम्पाभिः । उपसर्ग्यते धीरो नानाविधरूपधारिणीभिः ॥ ४१९ ॥ चिन्तयति च खरक्रकचासिपञ्जरखङ्गमुद्गरप्रहारात् । इदं नैव कष्टकरं दुःखं नरकाग्निदुःखाच्च ।। ४२० ।। एवं च गतः पक्षो द्वितीयः पक्षच दक्षिणस्यां दिशि । अपरस्यामपि पक्षोऽपि च समतिक्रान्तो महर्षेः || ४२१|| तथोत्तरस्यां पक्षं भगवान् अविकम्पमानसः सहते । For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy