SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पइण्णय दसए १० मरणसमाही लासु य वेयणासुइन्नासु । सम्मं अहियासंतो इणमो हियएण चिंतिजा ॥४०८॥१६४३ ॥ बहुपलियसा- गत्यन्तरगराइं सहाणि मे नरयतिरियजाईसुं। किं पुण सुहावसाणं इणमो सारं नरदुहंति? ॥४०९ ॥१६४४ ॥ दुःखस्मासोलस रोगायंका सहिया जह चक्किणा चउत्थेणं । वाससहस्सा सत्त उ सामण्णधरं उवगएणं ॥४१॥ रणा ॥ १६४५ ॥ तह उत्तमट्टकाले देहे निरवक्खयं उवगएणं । तिलच्छित्तलावगा इव आयंका विसहियवाओ ॥ ४११ ॥ १६४६ ॥ पारियायगभत्तो राया पट्टीइ सेट्ठिणो मूढो । अचुण्हं परमन्नं दासी य सुकोवियम-13 गुस्सा ॥ ४१२ ॥ १६४७ ॥ सा य सलिलुल्ललोहियमंसवसापेसिथिग्गलं चित्तुं । उप्पइया पट्ठीओ पाई जह रक्खसवहुच ॥ ४१३ ॥ १६४८ ॥ तेण य निवेएणं निग्गंतूणं तु सुविहियसगासे। आरुहियचरित्तभरो सीहोरसियं समारूढो ॥ ४१४ ॥ १६४९॥ तम्मि य महिहरसिहरे सिलायले निम्मले महाभागो। वोसिरइ ॥१२४॥ चिन्तयेत् ॥ ४०८॥ बहुपल्योपमसागरोपमाणि यावत् दुःखानि मया नरकतिर्यगजातिषु सोढानि किं पुनः सुखावसानमिदं सारं नरदुःख| मिति ॥ ४०९ ॥ षोडश रोगातकाः पोढा यथा चक्रिणा चतुर्थेन । वर्षसहस्राणि सप्त तु श्रामण्यधरत्वमुपगतेन ॥ ४१०॥ तथोत्तमार्थकाले देहे निरपेक्षतामुपगतेन । तिलक्षेत्रलावका इव आतङ्का विसोढव्याः ॥ ४११॥ परिबाड्भक्तो राजा पृष्ठौ श्रेष्ठिनो मूढः ।। अत्युष्णं परमानमदात् सुकोपितमनुष्यात् ।। ४१२ ॥ सा च पात्री सलिलार्द्ररुधिरमांसवसापेशीथिग्गलं गृहीत्वा पृष्ठेरुत्पतिता यथा राक्षसवधूः ।। ४१३ ॥ तेन च निदेन निर्गत्य तु सुविहितसकाशे। आरूढचारित्रभरः सिंहोरस्यं समारूढः॥ ४१४ ॥ तस्मिंश्च महीधर ॥१२४३ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy