SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ४ इसिवालियरस भई सुरवस्थयकारयस्स वीरस्सजेहिं सयाधुवंतासवे इंदा पवरकित्ती॥३०५॥१२३३॥ इसिवा० तेसि सुरासुरगुरू सिद्धा सिद्धिं उवणमंतु ॥ ३०६ ॥१२३४॥ भोमेजवणयराणं जोइसियाणं विमाणवासीणं । देवनिकायाणं (णंदउ) थवो सहस्सं [समत्तो] अपरिसेसो॥३०७॥१२३५॥ देविंदत्ययपदण्णं सस्मत्तं ॥९॥ अथ मरणसमाधिः ॥१०॥ ६ तिहुयणसरीरिवंदं सप्प (संघ) वयणरयणमंगलं नमिउं । समणस्स उत्तमढे मरणविहीसंगहं वुच्छं॥१॥ है॥१२३६ ॥ सुणह सुयसारनिहसं ससमयपरसमयवायनिम्मायं । सीसो समणगुणहूं परिपुच्छइ वायगं कंचि ॥२॥ १२३७ ॥ अभिजाइसत्तविकमसुयसीलविमुत्तिखंतिगुणकलियं । आयारविणयमद्दवविजाचरणागरनवासिनश्च । ऋषिपालितमतमहिताः कुर्वन्ति महिमानं जिनेन्द्राणाम् ॥ ३०४ ॥ ऋषिपालिताय भद्रं वीरस्य सुरवरस्तवकारकाय । येन सदा स्तुतिकारकाः सर्वे इन्द्राः परिकीर्तिताः (प्रवरकीर्तिताः) ॥ ३०५ ।। ऋषिपालिताय भद्रं वीरस्य सुरवरस्य स्तवकारकाय ।13 तेषां सुरासुराणां गुरवः सिद्धाः सिद्धिमुपनयन्तु ॥३०६।। भौमेयव्यन्तराणां ज्योतिष्काणां विमानवासिनां । देवनिकायानां स्तवः [सहसा]] अपरिशेषः समाप्तः ॥ ३०७ ॥ इति देवेन्द्रस्तवः॥ अथ मरणसमाधिः॥ त्रिभुवनशरीरिवन्द्यं सत्प्रवचनरचनामंगलं नत्वा । श्रमणस्योत्तमार्थाय मरणविधिसंग्रहं वक्ष्ये ॥ १॥ शृणुत हा श्रुतसारनिकषं स्वसमयपरसमयवादनिष्णातं । श्रमणगुणाढ्यं कंचित् वाचकं शिष्यः परिपृच्छति ।।२।। अमिजातिसत्त्वविक्रमश्रुतशीलविमु AACAR सव Jan Education r ational For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy