SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही मुदारं ॥३॥१२३८॥ कित्तीगुणगम्भहरं जसखाणिं तवनिहिं सुयसमिद्धं । सीलगुणनाणदंसणचरित्सरय-शिष्यप्रश्नः णागरं धीरं ॥४॥ १२३९ ॥ तिविहं तिकरणसुद्धं मयरहियं दुविहठाण पुणरत्तं (बई)। विणएण कमवि-६ सुद्धं चउस्सिरं वारसावतं ॥५॥१२४० । दुओणयं अहाजायं एवं काऊण तस्स किइकम्मं । भत्तीइ भरियहियओ हरिसवसुभिन्नरोमंचो ॥६॥ १२४१॥ उवएसहेउकुसलं तं पधयणरयणसिरिघरं भणइ । इच्छामि जाणिजे मरणसमाहिं समासेपं ॥७॥१२४२ ॥ अन्भुज्जुयं विहारं इच्छं जिणदेसियं विउपसत्थं । नाउं महापुरिसदेसियं तु अन्भुजुयं मरणं ॥८॥१२४३ ॥ तुभित्थ सामि! सुअजलहिपारगा समणसंघनिजवया । तुझं खु पायमूले सामन्नं उजमिस्सामि ॥९॥१२४४ ॥ सो भरियमहुरजलहरगंभीरसरो ॥१६॥ तिक्षान्तिगुणकलितं । आचारविनयमार्दवविद्याचरणाकरमुदारं ॥ ३ ॥ कीर्तिगुणगर्भधरं यशःखानि तपोनिधि श्रुतसमिद्धं । शीलगुणज्ञानदर्शनचारित्ररत्नाकरं धीरं ॥ ४॥ त्रिविधत्रिकरणशुद्धं मदरहितं द्विविधे स्थाने पुना रक्तं ( रुष्टं) । विनयेन क्रमविशुद्ध चतुश्शिरो द्वादशावर्त ॥ ५॥ द्व्यवनतं यथाजातं एतादृशं कृतिकर्म तस्य कृत्वा । भक्त्या भृतहृदयो हर्षवशोद्भिनरोमाञ्चः॥६॥ उपदेशहेतुकुशलं तं प्रवचनरत्नश्रीगृहिकं भणति । इच्छामि ज्ञातुं समासेन मरणसमाधिं ॥ ७ ॥ अभ्युद्यतं विहारमिच्छामि जिनदेशितं विद्वत्प्रशस्तं । ज्ञातुं महापुरुषदेशितं अभ्युद्यतं मरणं (इच्छामि ) ॥ ८॥ यूयमत्र स्वामिनः श्रुतजलधिपारगाः श्रमणसंघनिर्यामकाः । युष्माकमेव | पादमूले श्रामण्यमुद्यापयिष्यामि ( ० मुद्यस्यामि)॥९॥ स भृतजलधरमधुरगंभीरस्वरो निषण्णो भणति । शृणु इदानीं धर्मवत्सला l॥९६ ॥ 1 Jan Education 10 For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy