SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ च. स. १७ Jain Education Intemationa निसन्नओ भणइ । सुण दाणि धम्मवच्छल ! मरणसमाहिं समासेणं ।। १० ।। १२४५ || सुण जह पच्छिमकाले पच्छिमतित्थयरदेसियमुयारं । पच्छा निच्छियपत्थं उविंति अन्भुज्यं मरणं ॥ ११ ॥। १२४६ ॥ पचलाई स काऊणालोयणं च सुविसुद्धं । दंसणनाणचरिते निस्सल्लो बिहर चिरकालं ।। १२ ।। १२४७ ॥ आउछेयसमती तिमिच्छिए जह विसारओ विज्जो । रोआयंकागहिओ सो निरुयं आउरं कुणइ ।। १३ ।। १२४८ ॥ एवं पवयण सुयसारपारगो सो चरित्तसुद्धीए । पायच्छित्तविहिनू तं अणगारं विसोहेइ ॥। १४ ।। १२४९ ।। भण य तिविहा भणिया सुविहिय! आराहणा जिनिंदेहिं । सम्मत्तम्मि य पढमा नाणचरितेहिं दो अण्णा ।। १५ ।। १२५० ॥ सद्दहगा पत्तियगा रोयगा जे य वीरवयणस्स । सम्मत्तमणुसरंता दंसणआराहगा हुंति ।। १६ ।। १२६९ ॥ संसारसमावण्णे य छविहे मुक्खमस्सिए चेव । एए दुन्निहे जीवे आणाए सदद्दे निचं मरणसमाधिं समासेन ॥ १० ॥ शृणु यथा पश्चिमकाले पश्चिमतीर्थकरदेशितमुदारम् । पश्चात् निश्चयपथ्यं उपयान्त्यभ्युद्यतं मरणं (तथा वक्ष्ये ) || ११ || प्रत्रज्यादि सर्वं कृत्वाऽऽलोचनां च सुविशुद्धां । दर्शनज्ञानचारित्रेषु निश्शल्यो विहर चिरकालम् ।। १२ ।। समाप्तायुर्वेदचिकित्सायां विशारदश्च यथा वैद्यः । रोगातकागृहीतः स नीरुजमातुरं करोति ॥ १३ ॥ एवं प्रवचनश्रुतसारपारगः स चारित्रशुद्ध्या । प्रायश्चित्तविधिज्ञस्तमनगारं विशोधयति ||१४|| भणति च त्रिविधा भणिता सुविहित ! आराधना जिनेन्द्रः । सम्यक्त्वे च प्रथमा ज्ञानचारित्रयोद्वे अन्ये ||१५|| श्रदधानाः प्रत्यायका रोचका ये च वीरवचनस्य । सम्यक्त्वमनुसरन्तो दर्शने आराधका भवन्ति ||१६|| संसारस For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy