SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणस माही १७॥१२५२॥ धम्माधम्मागासं च पुउगले जीवमथिकायं च । आणाइ सद्दहंता सम्मत्ताराहगा भणियाआराधनाः ॥१८॥१२५३ ॥ अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुबग्गे य । आयरियउवज्झाए पचयणे सवसंघे य ॥ १९॥१२५४ ॥ एएसु भत्तिजुत्ता पूर्यता अहरहं अणण्णमणा । सम्मत्तमणुसरिन्ता परित्तसंसारिया हुंति H॥ २० ॥१२५५ ॥ सुविहिय ! इमं पइण्णं असद्दहंतेहिं गजीवेहिं । पालमरणाणि तीए मयाई काले अणं ताई ॥ २१ ॥ १२५६ ॥ एगं पंडियमरणं मरिऊण पुणो यहणि मरणाणि । न मरंति अप्पमत्ता चरित्तमाराहियं जेहिं ॥ २२॥ १२९७ ॥ दुविहम्मि अहक्खाए सुसंवुडा पुवसंगओमुक्का । जे उ चयंति सरीरं पंडियमरणं मयं तेहिं ॥ २३ ॥ १२५८ ॥ एयं पंडियमरणं जे धीरा उवगया उवाएणं । तस्स उवाए उ इमा परिक ॥ ९७॥ मापन्नांश्च पडिधान मोक्षमाश्रितांश्चैव । एतान् द्विविधान् जीवान् आज्ञया श्रद्दधाति नित्यम् ॥ १७ ॥ धर्माधर्माकाशान् च पुद्गलान् जीवास्तिकार्य च । आज्ञया श्रद्दधानाः सम्यक्त्वाराधका भणिताः ॥ १८ ॥ अर्हत्सिद्धचैत्यगुरुपु श्रुतधर्मे साधुवर्गे च । आचार्य उपाध्याये प्रवचने सर्वसंधे च ॥ १९ ॥ एतेषु भक्तियुक्ताः(तान )पूजयन्तः अहरहः अनन्यमनसः । सम्यक्त्वमनुसरन्तः परित्तसंसारिका भवन्ति ॥ २० ॥ सुविहित ! इमां प्रतिज्ञा (इदं प्रकीर्णक) अश्रद्दधानैरनेकजीवैः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ।। २१ । एक GIपंडितमरणं मृत्वा पुनर्वहूनि मरणानि । न म्रियते अप्रमत्ताः चारित्रमाराद्धं यैः ॥ २२ ॥ द्विविधे यथाख्याते सुसंवृताः पूर्वसंगोन्मुक्ताः ।। ये तु यजन्ति शरीरं पंडितमरणं मृतं तैः ॥२३॥ एतत् पंडितमरणं ये धीरा' उपगता उपायेन । तस्योपाये इमं तु परिकर्मविधिं तु योज 8 ॥९७ ॥ For Personal & Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy