SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ म्मविही उ जुंजीया ॥ २४ ॥ १२५९ ॥ जे कुम्म (केस) संखताडणमारुअजिअगगणपंकयतरूणं । सरिकप्पा सुयकप्पियआहारविहारचिट्ठागा ॥ २५ ॥ १२६०॥ निचं तिदंडविरया तिगुत्तिगुत्ता तिसल्लनिसल्ला। तिविहेण अप्पमत्ता जगजीवदयावरा समणा ॥ २६ ॥१२६१ ॥ पंचमहवयसुत्थिय संपुण्णचरित्त सीलसंजुत्ता। तह तह मया महेसी हवंति आराहगा संमणा ॥२७॥१२६२॥ इकं अप्पाणं जाणिऊण काऊण। अत्तहिययं च । तो नाणदंसणचरित्ततवमुट्ठिया मुणी हुंति ॥ २८ ॥ १२६३ ॥ परिणामजोगसुद्धा दोसु र +दो दो निरासयं पत्ता । इहलोए परलोए जीवियमरणासए चेव ॥ २९ ॥ १२६४ ॥ संसारबंधणाणि य राग दोसनियलाणि छित्तूणं । सम्मइंसणमुनिसियसुतिक्खधिइमंडलग्गेणं ॥ ३० ॥ १२६५ ॥ दुप्पणिहिए य पि-IN | येत् ॥ २४ ॥ ये कूर्म (ठेशमुक्ताः ) शंख (वन्निरुपलेपाः) ताडन (सहाः) मारुतं ( वदप्रतिबद्धाः) जीव ( यदप्रतिहतगतयः ) ग-15 गन( यन्निरालम्याः) पंकज(बत्त्यक्तकामभोगाः) तरु( वदानणीयाः) एभिः । सहगाचाराः श्रुतकल्पिताहारविहारचेष्टाकाः ॥२५॥ नित्यं त्रिदण्डविरताः त्रिगुप्तिगुप्तास्त्रिशल्यनिश्शल्याः । त्रिविधेनाप्रमत्ता जगजीवदयापराः श्रमणाः ॥२६।। पंचमहाव्रतमुस्थिताः संपूर्णचारित्रा:शीलसंयुक्ताः । तथा तथा मृता महर्पयो भवन्त्याराधकाः श्रमणाः ॥ २७ ॥ एकमात्मानं ज्ञात्वा कृत्वा चात्महितदं च । ततो ज्ञानदर्शनचारित्रतपःसुस्थिता मुनयो भवन्ति ।। २८॥ शुद्धपरिणामयोगाः द्वयोश्च (कामभोगयोः) द्वे स्पर्शनरसने द्वे चक्षुःश्रोत्रे दान्ते निराश्रयं च | घाणं कृतं । इहलोके च परलोके च जीविते मरणे च (याः) आशंसाः (मीतयश्च ताः त्यक्ताः) ॥२९।। संसारबन्धनानि च रागद्वेपनिगडान् छित्त्वा सम्यग्दर्शनसुनिशितसुतीक्ष्णधृतिमंडलाप्रेण ॥३०॥ दुष्प्रणिधींश्च पिधाय त्रीन त्रिभ्य एवं गौरवेभ्यो विमुक्ताः । कार्य मनो। SARKARX For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy