SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आराधकस्वरूपम् माही पइण्णय-1 हिऊण तिन्नि तिहिं चेव रवविमुका। कायं मणं च वायं मणवयसा कायसा चेव ॥ ३१॥ १२६३ ॥ तव- दसए १० परसुणा य छित्तूण तिणि उजुखंतिविहियनिसिएणं । दुग्गइमग्गा नरिएण मणवयसाकायए दंडे ॥ ३२॥ मरणस-६॥१२६७॥ तं नाऊण कसाए चउरो पंचहि य पंच हन्तुणं । पंचासचे उदिपणे पंचहि य महत्वयगुणेहिं ॥३३॥ ॥ १२६८॥ छज्जीवनिकाए रक्खिऊण छलदोसवजिया जइणो। तिगलेसापरिहीणा पच्छिमलेसातिगजुआ य॥ ३४ ॥१२६९ ॥ एक्कगद्गतिगचउपणसत्तट्टगनवदसगठाणेसुं। असुहेसु विप्पहीणा सुभेसु सय संठिया । ॥९८॥ Kजे उ ॥ ३५ ॥ १२७० ॥ वेयणवेयावचे इरियट्टाए य संजमट्ठाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए F॥३६॥ १२७१ ॥ छसु ठाणेसु इमेसु य अण्णयरे कारणे समुप्पण्णे । कडजोगी आहारं करंति जयणानि-5 |मित्तं तु ॥ ३७॥ १२७२ ॥ जोएसु किलायंती सरीरसंकप्पचेट्टमचयंता । अविकप्पऽवजभीरू उविंति अन्भुवाचं च मनोवचनकायगुप्तिभिरेव निरन्ध्यात् ।। ३१ ।। तपःपरशुना च छित्त्वा त्रीन् दुर्गतिमार्गान् ऋजुक्षान्तिविहिततैक्ष्ण्येन । पौरुपेण मनोवचःकायान् दण्डान् ॥ ३२ ॥ तत् ज्ञात्वा कपायांश्चतुरः पंचमिश्च पंच हत्वा । पंचाश्रवानुदीर्णान पंचभिश्च महावतगुणैः ॥ ३३ ॥ | पड्जीवनिकायान् रक्षयित्वा दोपपटवर्जिता यतयः । त्रिकलेश्यापरिहीणाः पश्चिमलेश्यात्रिकयुताश्च ।। ३४ ॥ एकद्वित्रिचतु:पंचसप्ताष्टनवदशस्थानेभ्यः अशुभेभ्यो विप्रहीणाः शुभेषु च सदा संस्थिता ये तु ॥ ३५ ॥ वेदनोपशमाय वैयावृत्याय र्यार्थाय च संयमार्थाय । तथा प्राणप्रत्ययाय पठं पुनर्धर्मचिन्तायै ।। ३६ ।। पदसु कारणेप्वेषु चान्यतरस्मिन् कारणे समुत्पन्ने । कृतयोगिन आहारं कुर्वन्ति | | यतनानिमित्तं तु ॥ ३७ ॥ योगेषु काम्यत्सु शरीरसंकल्पचेष्टामशक्नुवन्तः । अविकल्पा अवद्यमीरव उपयान्त्यभ्युद्यतं मरणं ॥ ३८॥ ॥९८॥
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy