SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ जयं मरणं ॥ ३८॥ १२७३ ॥ आयंके उवसग्गे तितिक्खयाबंभचेरगुत्तीसु । पाणिदयातवहे सरीरपरिहार बुच्छेओ॥३९॥ १२७४ । पडिमासु सीहनिक्कीलियासु घोरे अभिग्गहाईसु । छच्चिय अम्भितरए बज्झे य तवे समणुरत्ता ॥४०॥ १२७५ ।। अविकलसीलायारा पडिवन्ना जे उ उत्तम अह । पुबिल्लाण इमाण य भणिया आराहणा चेव ॥४१॥ १२७६ ।। जह पुबडुअगमणो करणविहीणोऽवि सागरे पोओ । तीरासन्नं पावइ रहिओऽवि अवल्लगाईहिं ॥ ४२ ॥ १२७७ ॥ तह सुकरणो महेसी तिकरण आराहओ धुवं होइ । अरु लहइ उत्तमट्टं तं अइलाभत्तणं जाण ॥ ४३ ॥१२७८ ॥ एस समासो भणिओ परिणामवसेण सुविहियजणस्स । इत्तो जह करणिजं पंडियमरणं तहा सुणह ॥ ४४ ॥१२७९ ॥ फासेहिंति चरित्तं सवं सुहसीलयं पजहिऊणं । घोरं परीसहच अहियासिंतो घिइबलेणं ॥४५॥ १२८०॥ सद्दे रूवे गंधे रसे य फासे य निग्घिआतंक उपसर्गः तितिक्षाब्रह्मचर्यगुप्तिषु । प्राणिदयाहेतोः तपोहेतोः शरीरपरिहाराय व्युच्छेदः ॥३९॥ प्रतिमासु च सिंहनिःक्रीडितादिपु घोरा-14 | मिमहादिषु । पदमु चैवाभ्यन्तरेषु बाह्येषु च (द्वादशधा) तपसि समनुरक्ताः ॥४०॥ अविकलशीलाचाराः प्रतिपन्ना ये तूत्तममर्थम् । पूर्वेपामेषां च भणिता आराधनैव ॥ ४१ ॥ यथा पूर्वमुद्रूतगमनः करणविहीनोऽपि सागरे पोतः । तीरासन्नं प्राप्नोति रहितोऽप्यवल्लकादिभिः ॥४२॥ तथा सुकरणो महर्षिः त्रिकरण आराधको ध्रुवं भवति । असौ लभते उत्तममर्थ तद् अति लाभवत्त्वं जानीहि ॥४३॥ एप समासो भणितः परिणामवशेन सुविहितजनस्य । इतो यथा करणीयं पंडितमरणं तथा शृणुत ॥४४॥ स्प्रक्ष्यति चारित्रं सर्व सुखशीलत्वं ग्रहाय ।। | घोरां परिषहचमूमध्यासीनो धृतिबलेन ॥४५॥ शब्द रूपे गन्धे रसे च स्पर्शे च निघृणतया धृत्या । सर्वान् कपायान निहन्तुं सदा परमो, Oy For Ponal Prva Jan Education www.jamelibrary.org and
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy