SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नह्मचर्य | अपरिग्रहता तपरिज्ञातहावि परिवडइ । महिलासंसग्गीए कोसाभवणूसिव रिसी ॥ १२८ ॥ ४०३ ॥ सिंगारतरंगाए विलास 18 वेलाइ जुब्बणजलाए । पहसिअफेणाइ मुणी नारिनईए न बुइंति ? ॥ १२९ ॥ ४०४॥ विसयजलं मोहकलं ॥२८॥ विलासविच्योअजलयराइन्नं । मयमयरं उत्तिन्ना तारुन्नमहन्नवं धीरा ॥१३० ॥ ४०५ ॥ अभितरबाहिरए सवे संगे (गंथे) तुमं विवजेहि । कयकारिअणुमईहिं कायमणोवायजोगेहिं ॥१३१॥ ४०६ ॥ संगनिमित्तं मारइ भणइ अलीअं करेइ चोरिकं । सेवइ मेहुण मुच्छं अप्परिमाणं कुणइ जीवो ॥१३२॥४०७॥ संगो महाभयं जं विहेडिओ सावएण संतेणं । पुत्तेण हिए अत्थंमि मणिवई कुंचिएण जहा ॥ १३३ ॥ ४०८॥ सव्वग्गंथविमुको सीईभूओ पसंतचित्तो अ।जं पावइ मुत्तिसुहं न चक्कवट्टीवि तं लहइ ॥ १३४ ॥ ४०९॥ निस्सल्लस्सेह महत्वयाई अक्खंडनिवणगुणाई । उवहम्मति अताई नियाणसल्लेण मुणिणोऽवि ॥ १३५ ॥४१०॥ ऋषिरिव ॥१२८॥ शृङ्गारतरङ्गायां विलासवेलायां यौवनजलायां । के के जगति पुरुषा (प्रहसितफेणायां) मुनयः नारीनद्यां न झुडन्ति ? ॥१२९॥ विषयजलं मोहकलं विलासबिब्बोकजलचराकीर्णम् । मदमकरमुत्तीर्णास्तारुण्यमहार्णवं धीराः ॥ १३० ॥ अभ्यन्तरबाह्यान् सर्वान् सङ्गान् (प्रन्थान ) त्वं विवर्जय । कृतकारितानुमतिभिः कायमनोवाग्योगैः ।। १३१॥ सङ्गनिमित्तं मारयति भणत्यलीकं करोति चौर्यम् । सेवते मैथुनं मूर्छामपरिमाणां करोति जीवः ।। १३२ ॥ सङ्गो महाभयं यद्बाधितः श्रावकेण सता । पुत्रेण हृतेऽर्थे मुनिपति: कुचिकेन यथा ॥ १३३ ॥ सर्वप्रन्थविमुक्तः शीतीभूतः प्रशान्तचित्तश्च । यत्प्राप्नोति मुक्तिसुखं न चक्रवर्त्यपि तत् लभते ॥ १३४॥ निःशल्यस्येह महा ॥२८॥ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy