SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ AUGUESASSA अह रागदोसगन्भं मोहग्गभं च तं भवे तिविहं । धम्मत्थं हीणकुलाइपत्थणं मोहगन्भं च ॥१३६॥४११॥ रागेण गंगदत्तो दोसेणं विस्सभूइमाईआ। मोहेण चंडपिंगलमाईआ हुंति दिटुंता ॥ १३७ ॥ ४१२ ॥ अग[णिअ जो मुक्खसुहं कुणइ निआणं असारसुहहे । सो कायमणिकएणं वेरुल्लिअमणिं पणासेइ ॥ १३८॥ ॥४१३ ॥ दुक्खक्खय कम्मक्खय समाहिमरणं च बोहिलाभो अ। एअं पत्थेअवं न पत्थणिज्नं तओ अन्न, ॥१३९ ॥ ४१४ ॥ उझिअनिआणसल्लो निसिभत्तनिबत्तिसमिइगुत्तीहिं । पंचमहच्चयरक्खं कयसिवसुक्ख |पसाहेइ ॥ १४०॥ ४१५ ॥ इंदिअविसयपसत्ता पडंति संसारसायरे जीवा । पक्विन्ध छिन्नपक्खा सुसीलगुणपेहुणविहूणा ॥ १४१॥४१६ ॥ न लहइ जहा लिहंतो मुहिल्लिअं अहिअं रसं सुणओ । सो तइ तालुप्रतान्यखण्डनिणगुणानि । उपहन्यन्ते च तानि निदानशल्येन मुरैरपि ॥ १३५ ।। अथ रागद्वेषगर्भे मोहगर्भ च तद्भवेत्रिविधम् । धर्मार्थ हीनकुलादि प्रार्थनं मोहगर्भ च तत् ॥ १३६ ॥ रागेण गङ्गक्तो द्वेषेण विश्वभूत्यादिकाः। मोहेन चण्डपिङ्गलाद्याः (निदानेषु ) भवन्ति दृष्टान्ताः ॥१३॥ अगणयित्वा यो मोक्षसुखं करोति निदानश्सारसुखहेतोः। स काचमणिकृते वैडूर्यमणि प्रणाशयति॥१३८॥ दुःखक्षयः कर्मक्षयः समाधिमरणं च बोधिलाभश्च । एतत् प्रार्थयितव्यं न प्रार्थनीयं ततोऽन्यत् ॥ १३९ ।। उज्झितनिदानशल्यो निशाभक्तनिवृत्तिसमितिगुप्तिमिः । पञ्चमहावतरक्षा कृतशिवसौख्यां प्रसाधयति ।। १४०॥ इन्द्रियविषयप्रसक्ताः पतन्ति संसारसागरे जीवाः । | पक्षिण इव छिमपक्षाः सुशीलगुणपिच्छविहीनाः ॥ १४१ ।। न लभते यथा लिग्न शाकाम्भो रस था। म को गतालग्मं विलिहन || Jan Education r ational For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy