SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भक्तपरिज्ञा ॥२९॥ AKADCASSACROS अरसि विलिहंतो मन्त्रए सुक्खं ॥ १४२॥ ४१७॥ महिलापसंगसेवी न लहइ किंचिवि सुहं तहा पुरिसोदा निदानं सो मन्नए वराओ सयकायपरिस्सम सुक्खं ॥१४३ ॥ ४१८॥ सुट्ठवि मग्गिज्जतो कत्थवि केलीइ नस्थि जह इन्द्रियसारो । इंदिअविसएसु तहा नत्थि सुहं मुट्ठवि गविढं ॥ १४४ ॥ ४१९॥ सोएण पवसिअपिआ चक्खूरा- दमः एण मारो वणिओ। घाणेण रायपुत्तो निहओ जीहाइ सोदासो॥१४५॥ ४२० ॥ फासिदिएण दुट्ठो नट्ठो सोमालिआमहीपालो । इक्विकेणवि निहया किं पुण जे पंचसु पसत्ता? ॥१४६॥ ४२१॥ विसयाविक्खो निवडइ निरविक्खो तरइ दुत्तरभवोहं । देवीदेवसमागयभाउयजुअलं व भणिअंच॥१४७॥४२२॥ छलिआ अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होअचं ॥१४८॥ ४२३ ।। विसए अवियक्खंता पडंति संसारसायरे घोरे । विसएसु निराविक्खा तरंति संसारकतारं ॥१४९॥४२४॥ मन्यते सौख्यम् ॥१४२।। महिलाप्रसङ्गसेवी न लभते किञ्चिदपि सुखं तथा पुरुषः । स मनुते वराकः खकायपरिश्रमं सौख्यम् ॥१४३॥ सुष्टुपि मार्यमाणः कुत्रापि कदल्यां यथा नास्ति सारः । इन्द्रियविषयेषु तथा नास्ति सुखं सुष्टुपि गवेषितम् ॥ १४४ ॥ श्रोत्रेण प्रोषित| पिता चक्षुरागेण माथुरो वणिक् । ब्राणेन राजपुत्रो निहतो जिह्वया सौदासः ॥ १४४ ॥ स्पर्शनेन्द्रियेण दुष्टो नष्टः सुकुमालिकामही| पालः । एकैकेनापि निहताः किं पुनर्ये पञ्चसु प्रसक्ताः? ॥ १४६ ।। विषयापेक्षो निपतति निरपेक्षस्तरति दुस्तरभवौघम् । देवीदेवसमागतभ्रातृयुगलवद्भणितं च ॥ १४७ ॥ छलिता अपेक्षमाणा निरपेक्षा गता अविनेन । तस्मात्प्रवचनसारे (लब्धे ) निरपेक्षेण भवित- ॥ २९॥ व्यम् ॥ १४८ ॥ विषयानपेक्षमाणाः पतन्ति संसारसागरे घोरे । विषयेषु निरपेक्षास्तरन्ति संसारकान्तारम् ॥ १४९ ॥ AAAAAAAAAAACK Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy