SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ता धीर ! धीयलेणं दुईते दमसु इंदिअमइंदे । तेणुक्खयपडिवक्खो हराहि आराहणपडागं ॥१५०॥४२५ ॥ कोहाईण विवागं नाऊण य तेसि निग्गहेण गुणं । निग्गिण्ह तेण सुपुरिस ! कसायकलिणो पयत्तेणं ॥१५१॥ P॥४२६ ॥ ज अइतिक्खं दुक्खं जं च सुहं उत्तमं तिलोईए। तं जाण कसायाणं वुड्डिक्खयहेउ सधं ॥१५२॥ ४॥४२७ ॥ कोहेण नंदमाई निहया माणेण फरसुरामाई । मायाइ पंडरज्जा लोहेणं लोहनंदाई ॥१५३॥४२८॥ इअ उवएसामयपाणएण पल्हाइअम्मि चित्तंमि । जाओ सुनिवओ सो पाऊण व पाणिअंतिसिओ ॥१५४॥ ॥ ४२९ ॥ इच्छामो अणुसहि भंते ! भवपंकतरणदढलहिं । जं जह उत्तं तं तह करेमि विणओणओ भणइ ॥ १५५ ॥ ४३०॥ जइ कहवि असुहकम्मोदएण देहम्मि संभवे विअणा । अहवा तण्हाईआ परीसहा से उदीरिजा ॥ १५६ ॥ ४३१ ॥ निद्धं महुरं पल्हायणिजहिअयंगमं अणलिअं च। तो सेहावेअबो सो खवओ तद् धीर! धृतिबलेन दुर्दान्तान् दाम्येन्द्रियमृगेन्द्रान् । तेनोत्खातप्रतिपक्षो हराराधनापताकाम् ॥ १५० ॥ क्रोधादीनां विपाकं ज्ञात्वा च तेषां निग्रहेण गुणम् । निगृहाण तेन सुपुरुष! कषायकलीन प्रयत्नेन ॥ १५१ ॥ यदतितीक्ष्णं दुःखं यच्च सुखमुत्तमं त्रिलोक्याम् । तज्जानीहि कषायाणां वृद्धिक्षयहेतुकं सर्वम् ॥ १५२ ।। क्रोधेन नन्दाद्या निहता मानेन परशुरामाद्याः। मायया पाण्डुरार्या लोभेन लोभनन्द्यादयः ॥ १५३ ॥ इत्युपदेशामृतपानेन प्रहादिते चित्ते । जातः सुनिर्वृतः स पीत्वेव पानीयं तृषितः ।। १५४ ।। इच्छामोऽनुशास्ति भदन्त ! भिवपकृतरणहढयष्टिम् । यद् यथोक्तं तत्तथा करोमि विनयावनतो भणति ।। १५५ ।। यदि कथमप्यशुभकर्मोदयेन देहे संभवेद् वेदना ।18 अथवा तृषाद्याः परीपहास्तस्योदीरयेयुः ।। १५६ ।। स्निग्धं मधुरं ग्रहादनीयं हृदयङ्गममनलीकं च। तदा शिक्षयितव्यः स क्षपक: For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy