SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 51॥ १२१ ॥ ३९६ ॥ साकेअपुराहिवइ देवरई रजसुक्खपन्भट्ठो। पंगुलहेतुं छुढो बुढो अ नईइ देवीए ॥१२२॥ है॥ ३९७॥ सोअसरी दुरिअदरी कवडकुडी महिलिआ किलेसकरी । बहरविरोअणअरणी दुक्खखणी सुक्ख परिवक्खा ॥ १२३ ॥ ३९८ ॥ अमुणिअमणपरिकम्मो सम्म को नाम नासि तरह । वम्महसरपसरोहे दिहि-12 ४ च्छोहे मयच्छीणं? ॥ १२४ ॥ ३९९ ॥ घणमालाओ व दूरुन्नमंतसुपओहराउ वडंति । मोहविसं महिलाओ अलकविसं व पुरिसस्स ॥१२५ ॥ ४०० ॥ परिहरसु तओ तासिं दिहिं दिट्ठीविसस्स व अहिस्स । जं रमणिनयणयाणा चरित्सपाणे विणासंति ॥ १२६ ॥ ४०१॥ महिलासंसग्गीए अग्गी इव जं च अप्पसारस्स । मयणं व मणो मुणिणोऽवि हंत सिग्घं चिअ विलाइ ॥ १२७ ॥ ४०२॥ जइवि परिचत्तसंगो तवतणुअंगो ॥ १२० ।। रमणीनां दर्शनमेव सुन्दरं कृतं सङ्गमसुखेन । गन्ध एव सुरमिर्मालत्या मर्दनं पुनर्विनाशः ॥ १२१ ॥ साकेतपुराधिपतिदेवरती राज्यसुखप्रभ्रष्टः । पङ्गुहेतोः क्षिप्तो व्यूढश्च नद्या देव्या ।। १२२ ॥ शोकसरित् दुरितदरी कपटकुटी महिला केशकरी । वैरविरोचनाऽरणिर्दुःखखनिः सुखप्रतिपक्षा ॥ १२३ ॥ अज्ञातमनःपरिकर्मा सम्यक् को नाम नटुं शक्नोति । मन्मथशरप्रसरौघे दृष्टिक्षोभे मृगाक्षीणाम् ॥ १२४ ॥ धनमाला इव दूरोन्नमत्सुपयोधरा वर्द्धयन्ति । मोहविषं महिला अलकेविषवत्पुरुषस्य ।। १२५ ॥ परिहर ततस्तासां दृष्टिं दृष्टिविषस्येवाहेः । यद् रमणीनयनबाणाश्चारित्रप्राणान् विनाशयन्ति ।। १२६ ।। महिलासंसर्गेण अग्नेरिव यच्चाससारस्य । मदनवन्मनो मुनेरपि हन्त ! शीघ्रमेव विलीयते ॥ १२७ ।। यद्यपि परित्यक्तसङ्गस्तपस्तन्वङ्गस्तथाऽपि परिपतति । महिलासंसर्या कोशाभवनोषित Jan Education For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy