SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ SAMRCASSAMSGE कओ। सो तहवि ख० ॥ ८६ ॥ ६७२ ॥ आसी गयसुकुमालो अल्लयचम्मं व कीलयसएहिं । धरणीअले. उविद्धो तेणवि आराहि मरणं ॥ ८७ ॥ ६७३ ॥ मंखलिणावि य अरहओ सीसा तेअस्स उवगया दहा। ते तहवि डज्झ०॥ ८८ ॥ ६७४ ॥ परिजाणई तिगुत्तो जावजीवाइ सचमाहारं । संघसमवायमज्झे सागारं गुरुनिओगेणं ।। ८९॥ ६७५ ॥ अहवा समाहिहेउं करेइ सो पाणगस्स आहारं । तो पाणगंपि पच्छा वोसिरह मुणी जहाकालं ॥९० ॥ ६७६ ॥ खामेमि सवसंघं संवेग सेसगाण कुणमाणो । मणवइजोगेहिं पुरा कयका रिअअणुमए वापि ॥ ९१ ॥ ६७७॥ सच्चे अवराहपए एस खमावेमि अज निस्सल्लो । अम्मापिऊसरिसया + सवेऽवि खमंतु मह जीवा ॥ ९२ ॥ ६७८ ॥ धीरपुरिसपण्णत्तं सप्पुरिसनिसेविअं परमघोरं । धन्ना सिलाय लगया साहंती उत्तम अहूं ॥९३ ।। ६७९ ॥ नारयतिरिअगईए मणुस्सदेवत्तणे वसंतेणं । जं पत्तं सुहपिपीलिकाभिश्चालनीव कृतः । स तथापि खाद्यमानः प्रतिपन्नः उत्तममर्थम् ॥ ८६ ॥ आसीद् गजसुकुमाल आर्द्रचर्मेव कीलकसहस्रः । | धरणितले उद्विद्धस्तेनाप्याराद्धं मरणम् ॥ ८७ ॥ मङ्कलिनाऽप्यर्हतः शिष्यौ तैजसोपगमनेन दुग्धौ । तौ तथापि दह्यमानौ प्रतिपन्नावुत्त | ममर्थम् ।। ८८ ॥ परिजानीते त्रिगुप्तो यावजीवतया सर्वमाहारम् । सङ्घसमवायमध्ये साकारं गुरुनियोगेन ॥ ८९ ॥ अथवा समाधिबाहेतोः करोति पानकस्याहारम् । ततः पानकमपि पश्चात् व्युत्सृजति मुनिर्यथाकालम् ।। ९० ॥ क्षमयामि सर्वसङ्घ संवेगं शेषाणां कुर्वन् ।। मनोवाग्योगैःपुरा कृतकारितानुमतीर्वापि ॥ ९१ ॥ सर्वाणि अपराधपदानि एष क्षमयामि अद्य निश्शल्यः । मातापितृसदृशाः सर्वेऽपि क्षाम्यन्तु मयि जीवाः ।। ९२ ॥ धीरपुरुषप्रज्ञप्तं सत्पुरुषनिषेवितं परमघोरम् । धन्याः शिलातलगताः साधयन्त्युत्तममर्थम् ।।९३॥ नारकति CCC+ 136454 For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy