SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आहारत्यागः क्षामणं ममत्वत्यागः ५ तंदुल- दुक्खं तं अणुचिंते अणन्नमणो ॥ ९४ ॥ ६८० ॥ नरएसु वेअणाओ अणोवमाओ असायबहुलाओ । कायचारिके निमित्तं पत्तो अणंतखुत्तो यहुविहाओ॥१५॥ ६८१॥ देवत्से मणुअत्ते पराभिओगत्तर्ण उवगएणं । दुक्ख परिकिलेसकरी अणंतखुत्तो समणभूओ॥१६॥ ६८२ ॥ तिरिअगई अणुपत्तो भीममहावेअणा अणोअरया ॥ ५९॥ (यारा)। जम्मणमरणरहट्टे अणंतखुत्तो परिन्भमिओ॥ ९७ ॥ ६८३ ॥ सुविहि! अईयकाले अणंतकालं तु आगयगएणं । जम्मणमरणमणंतं अणंतखुत्तो समणुभूओ ॥ ९८॥ ६८४ ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । जम्मणमरणायंकं छिंद ममत्तं सरीराओ॥ ९९ ॥ ६८५ ॥ अन्नं इमं सरीरं अन्नो जीवत्ति निच्छयमईओ। दुक्खपरिकिलेसकरं छिंद ममत्तं ॥ १०॥ ६८६ ॥ जावंति केइ दुक्खा सारीरा माणसा व संसारे । पत्तो अणंतखुत्तो कायस्स ममत्तदोसेणं ॥ १०१॥ ६८७॥ तम्हा सरीरमाई सम्भितरर्यग्गत्योर्मानुष्यदेवत्वयोर्वसता । यत् प्राप्तं सुखदुःखं तदनुचिन्तयत्यनन्यमनाः ॥ ९४ ॥ नरकेषु वेदना अनुपमा असातबहुलाः । कायनि| मित्तं प्राप्तोऽनन्तकृत्त्वो बहुविधाः ।। ९५॥ देवत्वे मनुजत्वे पराभियोगत्वमुपगतेन । दुःखपरिक्लेशकरीरनन्तकृत्वः समनुभूतवान् ॥ ९६ ॥ तिर्यग्गतिमनुप्राप्तो भीमा महावेदना अनुत्ताराः । जन्ममरणारघट्टेऽनन्तकृत्वो( वेदयन ) परिभ्रान्तः ।। ९७।। सुविहित ! अतीतकालेऽनन्तद्रकालं तु गतागताभ्यां । जन्ममरणमनन्तमनन्तकृत्वः समनुभूतवान् ।। ९८ ॥ नास्ति भयं मरणसमं जन्मसदृशं न विद्यते दुःखम् । जन्म-18 मरणातळू छिन्द्धि ममत्वं शरीरान् ॥ ९९ ।। अन्यदिदं शरीरमन्यो जीव इति निश्चयमतिकः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ॥ १०॥ यावन्ति कानिचिद् दुःखानि शारीराणि मानसानि वा संसारे । प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ॥ १०१।। तस्मात् ॥५९॥ www.janelibrary.org Por P onal Private Use Only Jan Education remational
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy