SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ PECAROSCOCONOCOCCCCESS बाहिरं निरवसेसं । छिंद ममत्तं सुविहिअ! जइ इच्छसि उत्तमं ठाणं ॥ १०२॥ ६८८॥ जगआहारो संघो सबो मह खमउ निरवसेसंपि । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥१०३ ॥ ६८९ ॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य । जे मे केइ कसाया सबै तिविहेण खामेमि ॥१०४॥ ६९० ॥ सवस्स समणसंघस्स भयवओ अंजलिं करिअ सीसे । सवं खमावइत्ता अहमवि खामेमि सबस्स ॥ १०५ ॥ ६९१ ॥ सवस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सर्व खमावइत्ता अहयंपि खमामि सवेसिं॥१०६॥ ॥ ६९२ ॥ इअ खामिआइआरो अणुत्तरं तवसमाहिसारूढो । पप्फोडतो विहरइ बहुविवाहाकरं कम्म ॥ १०७॥ ६९३ ॥ जं बद्धमसंखिजाहिं असुभभवसयसहस्सकोडीहिं । एगसमएण विहुणइ संथारं आरुहंतो य ॥ १०८ ॥ ६९४ ॥ इअ (ह) तह विहारिणो से विग्घकरी वेअणा समुढेइ । तीसे विज्झवणाए अणुसहित शरीरादौ साभ्यन्तरे बाह्ये निरवशेषे । छिन्द्धि ममत्वं सुविहित ! यदीच्छसि उत्तमं स्थानम् ॥ १०२ ।। जगदाधारः सङ्घः | सर्वः क्षाम्यतु मम निरवशेषमपि । अहमपि क्षमयामि शुद्धो गुणसंघाते सङ्के ॥ १०३ ॥ आचार्यान् उपाध्यायान् शिष्यान् साध|र्मिकान् कुलगणान् । ये मया कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ १०४ ॥ सर्वस्य श्रमणसङ्घस्य भगवतोऽवलिं कृत्वा शीर्षे सर्व क्षमयित्वा अहमपि क्षमयामि सर्वस्य ॥ १०५ ॥ सर्वस्य जीवराशेर्भावतो धर्मे निहितनिजचित्तः । सर्व क्षगयित्वा अहमपि क्षाम्यामि |सर्वस्य ।। १०६ ॥ इति क्षमितातिचारोऽनुत्तरं तपःसमाधिमारूढः। बहुविधवाधाकरं कर्म प्रस्फोटयन विहरति ।। १०७ ।। यद्' बद्धमसंख्येयाभिरशुभभवशतसहस्रकोटीमिः । एकसमयेन विधुनाति संस्तारकमारोहन्नेव ।। १०८ ।। इह तथाविहारिणस्तस्य विन्नकरी वेदना For Personal en
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy