SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ६ संधारयपइण्णय ॥६०॥ XKAKAKKAKKA दिति निखवया ॥१०९॥ ६९५॥ जइ ताव ते मुणियरा आरोविअवित्धरा अपरिकम्मा । गिरिपन्भार कृतसंस्ताचिचग्गा पहुसाषयसंकर्ड भीमं ॥ ११०॥ ६९६ ॥ धीधणिअबद्धकच्छा अणुत्तरविहारिणो समक्खाया। रकस्य' सावयदाढगयाविहु साहंती उत्तमं अट्ठ ॥ १११ ॥ ६९७ ॥ किं पुण अणगारसहायगेहिं धीरेहिं संगयम- अनुशास्तिः हिं । नहु नित्थरिजह इमो संथारो उत्तम अहूं ॥ ११२ ॥ ६९८ ॥ उच्छुडसरीरघरा अन्नो जीवो सरीरम-15 नंति । धम्मस्स कारणे सुविहिा सरीरंपि छइंति ॥ ११३ ॥ ६९९ ॥ पोराणि पचुप्पनिआ उ अहिआसिऊण विअणाओ। कम्मकलंकलवल्ली बिहुगइ संथारमारूदो ॥ ११४ ॥ ७००॥ जं अन्नाणी कम्म खवेइ बहु आर्हि वासकोडीहि । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥ ११५॥ ७०१ ॥ अट्टविहकम्ममूलं बहुटू एहिं भवेहिं संचिअंपावं । तं नाणी० ॥११६ ॥ ७०२॥ एवं मरिऊण धीरा संथारंमि उ गुरु पसत्थंमि । समुत्तिष्ठति । तस्या विध्यापनायानुशास्ति ददति निर्यापका गीतार्थाः ॥ १०९॥ यदि तावन् ते मुनिवरा आरोपितविस्तरा अपरिकर्माणः ।। गिरिप्राग्भारं विलमा बहुश्वापदसंकटं भीमम् ॥ ११० ॥ बादधृतिबद्धकक्षाकाः अनुत्तरविहारिणः समाख्याताः । श्वापददंष्ट्रागता अपि साधयन्त्येवोत्तममर्थम ।। १११ ॥ किं पुनरनगारसहायकैधारैः संगतमनोभिः । नैव निस्तीर्यतेऽयं संस्तारक उत्तममर्थमाश्रित्य ॥ ११२॥॥४॥ | त्यक्तशरीरगृहा अन्यो जीवः शरीरमन्यदिति । धर्मस्य कारणात् सुविहिताः शरीरमपि त्यजन्ति ॥११३।। पौराणिकीः प्रत्युत्पन्ना अध्यास्य वेदनाः । कर्मकलङ्कवल्ली विधुनाति संस्तारकमारूढः ॥ ११४ ।। यदसानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तद् ज्ञानी तिमृभिर्गमः ॥६ ॥ क्षपयत्युच्छ्वासमात्रेण ॥११५॥ अष्टविधकर्ममूलं बहुकैर्भवैः संचितं पापम् । तद् ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥१६६॥ एवं For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy