SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ तइअभवेण व तेण व सिज्झिज्जा खीणकम्मरया ॥ ११७ ॥ ७०३ ॥ गुत्तीसमिइगुणड्डो संजमतवनिअमकरणकयमउडो । सम्मत्तनाणदंसणतिरयणसंपाविअसमग्यो (महग्यो)॥११८ ॥ ७०४ ॥ संघो सईदयाणं सदेवमणुआसुरम्मि लोगम्मि । दुल्लहतरो विसुद्धो सुविसुद्धो तो महामउडो॥११९ ॥ ७०५ ॥ डझंतेणवि गिम्हे कालसिलाए कवल्लिभूआए । सूरेण व चंडेण व किरणसहस्संपयंडेणं ॥ १२० ॥ ७०६॥ लोगविजयं ६ करितेण तेण झाणोवउत्तचित्तेणं । परिसुद्धनाणदंसणविभूइमंतेण चित्तेणं ॥१२१ ॥७०७॥ चंदगविज्झं लद्धं केवलसरिसं समाउ परिहीणं । उत्तमलेसाणुगओ पडिवन्नो उत्तम अहं ॥ १२२।।७०८ ॥ एवं मए अभिथुआ संथारगइंदखंधमारूढा । सुसमणनरिंदचंदा सुहसंकमणं सया दिंतु ॥ १२३ ॥ ७०९॥ संथारगपडण्णयं सम्मत्तं ॥६॥ मृत्वा धीराः संस्तारके गुरुमिः प्रशंसिते । तृतीयभवेन वा तेन वा सिध्यन्ति क्षीणकर्मरजसः ॥ ११७ ॥ गुप्तिसमितिगुणाढ्यः संयमतपोनियमकरणकृतमुकुटः । सम्यक्त्वज्ञानदर्शनत्रिरत्नसंप्रापितसमर्घत्वः ॥ ११८ ।। सङ्कः सेन्द्रे सदेवमनुजासुरे लोके । दुर्लभतरो विशुद्धः सुविशुद्धस्ततो महामुकुटः ॥ ११९ ॥ दह्यमानेनापि प्रीष्मे कृष्णशिलायां कटाभूतायाम् । सूर्येण वा चण्डेन किरणसहस्रप्रचण्डेन ॥ १२० ।। लोकविजयं कुर्वता तेन ध्यानोपयुक्तचित्तेन । परिशुद्धज्ञानदर्शनविभूतिमता चित्तेन ॥ १२१ ॥ चन्द्रावेभ्यकं लब्धं केवलसदृशं साम्येनापरिहीणम् । उत्तमलेश्यानुगतः प्रतिपन्न उत्तममर्थम् ॥ १२२ ॥ एवं मयाऽभिष्टुताः संस्तारकगजेन्द्रस्कन्धमारूढाः । सुश्रमणनरेन्द्रचन्द्राः सुखसंक्रमणं मदा ददतु ।। १२३ ।। इति संस्तारकप्रकीर्णकम् ॥६॥ OCACANCACAACANCACACAMAN च.स.११ For Personal Prese
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy