________________
प्रकीर्णकेषु ७ गच्छा
फलं
चारे
॥६१॥
SHAHAHAHAHARASANYA
अथ गच्छाचारप्रकीर्णकम् ॥७॥
| गच्छवासनमिऊण महावीरं तिअसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुअसमुदाओ॥१॥७१०॥ अत्थेगे गोयमा! पाणी, जे उम्मग्गपइट्टिए । गच्छमि संयसिसाणं, ममइ भवपरंपरं ॥२॥७११॥ जामद जाम दिण पक्ख, मासं संवच्छरंपि वा । समग्गपट्टिए गच्छे, संवसमाणस्स गोयमा! ॥३॥७१२॥ लीलाअलसमाणस्स, निरुच्छाहस्स वीमणे । पक्खाविक्खीइ अन्नेसि, महाणुभागाण साहणं ॥४॥७१३॥ उज्जमं सवथामेसु, घोरंवीरतवाइअं। लज्ज़ संकं अइक्कम्म, तस्स विरियं समुच्छले ॥५॥७१४॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा!। जम्मंतरकए पावे, पाणि मुहुत्तेण निद्दहे ॥६॥७१५॥ तम्हा निउणं निहालेउ, गच्छं सम्मग्गपट्ठियं । वसिज तत्थ आजम्म, गोयमा! संजए मुणी ॥७॥७१६ ॥ मेढी आलंयणं खंभ,18
अथ गच्छाचारप्रकीर्णकम् ॥ ७॥ नत्वा महावीरं त्रिदशेन्द्रनमस्थितं महाभागम् । गच्छाचारं कश्चित् सद्धरामि श्रुतसमुद्रात् ॥१॥ सन्त्येके गौतम! प्राणिनो ये उन्मार्गप्रतिष्ठिताः । गच्छे समुष्य भ्राम्यन्ति भवपरम्पराम् ॥ २ ॥ यामार्द्ध यामं दिनं पक्षं मासं संवत्सर-1* मपि वा। सन्मार्गप्रस्थिते गच्छे संबसतो गौतम! ॥ ३ ॥ लीलयाऽऽलस्यं कुर्वाणस्य निरुद्यमस्य विमनस्कस्य पश्यतामन्येषां महानु-181 भागानां साधूनाम् ॥४॥ उद्यमः सर्वक्रियासु घोरे वीरे तपआदौ । लज्जां शङ्कामतिक्रम्य तस्य वीर्य समुच्छलेत् ।। ५॥ वीर्येण तु जीवस्य समुच्छलितेन गौतम! । जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्ददेत् ॥ ६॥ तस्मान्निपुर्ण निभाल्य सन्मार्गप्रस्थितं गच्छं ।
॥६६॥ तत्राजन्म वसेत् गौतम ! संयतो मुनिः ॥ ७॥ यस्मात्सूरिर्गच्छस्य मेढी आलम्बनं स्तम्भो दृष्टिः सुगुप्तं यानं भवति तस्मात्तमेव
Jan Education in
For Personal Private Use Only
www.janelibrary.org