________________
SARKA
CANCERAMANACOCAM
दिट्टी जाणं सुउत्तमं । सूरी जं होइ गच्छरस, तम्हा तं तु परिक्खए ॥ ८॥७१७ ॥ भयवं! केहिं लिंगेहिं, सूरि उम्मग्गपट्टियं? । वियाणिज्जा छउमत्थे, मुणी तं मे निसामय ॥९॥७१८ ॥ सच्छंदयारिं दुस्सीलं, आरं भेसु पवत्तयं । पीढयाइपडिबद्धं, आउकायविहिंसगं ॥१०॥७१९ ।। मूलुत्तरगुणभटुं, सामायारीविराह। अदिनालोअणं निश्चं, निच्चं विगहपरायणं ॥ ११ ॥ ७२० ॥ छत्तीसगुणसमन्नागएण तेणवि अवस्स दायवा। परसक्खिआ विसोही मुट्ठवि ववहारकुसलेणं ॥१२॥ ७२१ ॥ जह सुकुसलोऽषि विजो अमस्स कहेइ अत्तणो वाहि । विजुवएसं सुचा पच्छा सो कम्ममायरइ ॥ १३ ॥ ७२२ ॥ देसं खित्तं तु जाणित्ता, बस्थं पत्तं उवस्सयं । संगहे साहुवग्गं च, सुत्तत्थं च निहालई॥१४॥ ७२३ ॥ संगहोवग्गहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥१५॥ ७२४ ॥ बालाणं जो उ सीसाणं, जीहाए परीक्षेत ॥ ८॥ भगवन् ! कैलिजैरुन्मार्गप्रस्थितं सूरि छग्रस्थो मुनिर्विजानीयात् ? तत् (कथयतः) मम निशमय ॥ ९ ॥ स्वच्छन्दचारिणं दुःशीलं आरंभेपु प्रवर्तकं । पीठादिप्रतिबद्धमप्कायविहिंसकम् ॥ १०॥ मूलोत्तरगुणभ्रष्टं सामाचारीविराधकं नित्यं अदत्तालोचनं नित्यं विकथापरायणम् ॥ ११॥ पत्रिंशद्गुणसमन्वागतेन तेनाप्यवश्यं परसाक्षिकी विशुद्धिः सुष्वपि व्यवहारकुशलेन कर्तव्या ॥१२॥ यथा मुकशलोऽपि वैद्य आत्मनो व्याधिमन्यस्य कथयति । पश्चाद्वैद्योपदेशं श्रुत्वा स कर्माचरति ॥१३॥ देशं क्षेत्रं तु ज्ञात्वा बखें। | पात्रमुपाश्रयम् । समगृहीयात् साधुवर्ग च सूत्रार्थ व मिरीक्षते ॥ १४ ॥ यो गणी विधिना सङ्कहोपमही न करोति । श्रमणान् श्रमणीश्च | दीक्षयित्वा सामाचारी न शिक्षयति ॥ १५ ॥ यस्तु बालान् शिष्यान् जिहया उपलिम्पति (लालयति)। न सम्यग् मार्ग प्राह्यति तं
R
IA
Jan Education r
ation
For Personal Private Use Only
www.jainelibrary.org