SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ गणिलक्षणं चारे प्रकीर्णकेषु |उवलिंपए । न सम्म मग्गं गाहेइ, सो सूरी जाण वेरिओ ॥१६॥७२५॥ जीहाए विलिहतो न भद्दओ सारणा ७ गच्छा- 18 जहिं नत्थि । डंडेणवि ताडतो स भद्दओ सारणा जत्थ ॥ १७॥ ७२६ ॥ सीसोऽवि वेरिओ सो उ, जो गुरुं नवि बोहए । पमायमइराघत्थं, सामायारीविराहयं ॥ १८॥ ७२७ ।। तुम्हारिसावि मुणिवर ! पमायवसगा है हवंति जइ पुरिसा । तो को अन्नो अम्हं आलंबण हुज्ज संसारे? ॥ १९॥ ७२८ ॥ नाणंमि दसणम्मि अ चर॥ ३२॥ णमि य तिसुवि समयसारेसु । चोएइ जो ठवेउं गणमप्पाणं च सो य गणी ॥२०॥ ७२९ ॥ पिंडं उवहिं च सिज्जं उग्गमउप्पायणेसणासुदं । चारित्तरक्खणट्ठा सोहिंतो होइ सचरित्ती ॥२१॥७३०॥ अप्परिस्सावी सम्म समपासी चेव होइ कजेसु । सो रक्खइ चक्पिव सबालवुड्डाउलं गच्छं ॥२२॥ ७३१॥सीआ वेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोएण निस्सारो॥२३॥७३२॥ कुलगासूरि जानीहि वैरिणम् ॥ १६ ॥ जिह्वया विलिहन् यत्र स्मारणा नास्ति स न भद्रकः । दण्डेनापि ताडयन् स भद्रको यत्र स्मारणा ॥१७॥ शिष्योऽपि वैयेव स तु यो गुरूं नैव बोधयेत् । प्रमादमदिराग्रस्तं सामाचारीविराधकम् ।। १८ ।। युष्मादृशोऽपि मुनिवराः! प्रमादव शगा भवन्ति यदि पुरुषाः । तर्हि कोऽन्योऽस्माकमालम्बनं भवेत्संसारे? ॥ १९ ॥ ज्ञाने दर्शने च चारित्रे च त्रिष्वपि समयसारेषु । सप्रेरयति यः स्थापयितुं गणमात्मानं च स एव गणी ।। २० ।। पिण्डमुपधि शय्यामुद्गमोत्पादनैपणाशुद्धम् । चारित्ररक्षणाय शोधयन् भवति |सचारित्री ॥ २१ ॥ सम्यग् अपरिश्रावी कार्येषु भवत्येव समदर्शी। स रक्षति चक्षुरिव सबालवृद्धाकुलं गच्छम् ।। २२ ।। सादयति विहारं सुखशीलतागुणैर्योऽबुद्धिकः । स केवलं लिङ्गधारी संयमयोगेन निस्सारः ।। २३ ।। कुलग्रामनगरराज्यानि प्रहाय यस्तेषु करोति AGRICASALAAMANASALA ॥६२ ॥ Jan Education inimation For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy