SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ५ तंदुलवै- छिंदइ तयं देहं । सो तहवि छिज्जमाणो पडिवन्नो० ॥ ७८ ॥ ६६४ ॥ कोसंबीनयरीए ललिअघडा' नाम संस्तारकेण चारिके विस्सुआ आसि । पाओवगमनिवन्ना बत्तीसं ते सुअरहस्सा ॥७९॥ ६६५ ॥ जलमज्झे ओगाढा नईइ पूरेण उत्तमार्थ |निम्ममसरीरा। तहवि हु जलदहमज्झे पडिवन्ना०॥८॥ ६६६॥ आसी कुलाणनयरे राया नामेण वेस- कारकाः मणदासो। तस्स अमचो रिट्ठो मिच्छद्दिट्टी पडिनिविट्ठो॥ ८१ ॥ ६६७ ॥ तत्थ य मुणिवरवसहो गणिपिडगधरो तहासि आयरिओ । नामेण उसहसेणो सुअसायरपारगो धीरो॥ ८२॥ ६६८॥ तस्सासी अ गणहरो नाणासत्वत्थगहिअपेआलो। नामेण सीहसेणो वायंमि पराजिओ रुहो॥८३॥ २६९ ॥ अह सो निराणुकंपो अग्गि दाऊण सुविहिअपसंते । सो तहवि डज्झ० ॥ ८४ ॥ ६७० ॥ कुरुदत्तोऽवि कुमारो सिंबलिफालिब अग्गिणा दहो । सो तहवि डज्झ० ॥ ८५ ॥ ६७१ ॥ आसी चिलाइपुत्तो मुइंगुलिआहिं चालणिव | मानः प्रतिपन्न उत्तममर्थम् ॥ ७८ ।। कोशाम्ब्यां नगर्या ललितघटानामानो विश्रुता आसीरन् । पादपोपगमने निषण्णा द्वात्रिंशत्ते श्रुतरहस्याः ॥ ७९ ॥ जलमध्येऽवगाढा नद्याः पूरेण निर्ममाः शरीरे । तथापि जलहदमध्ये प्रतिपन्ना उत्तममर्थम् ।। ८० ॥ आसीन् कुलाण-IN (कुणाल) नगरे राजा नाम्ना वैश्रमणदासः । तस्यामात्यो रिष्ठो मिध्यादृष्टिः प्रतिनिविष्टः ॥ ८१ ॥ तत्र च मुनिवरवृषभो गणिपिटकधरदस्तधाऽऽसीदाचार्यः । नाना ऋषभसेनः श्रुतसागरपारगो धीरः ॥ ८२ ॥ तस्यासीच गणधरो गृहीतनानाशास्त्रार्थसारः । नाना सिंह-द सेनो वादे पराजितो रुष्टः ।।८।। अथ स निरनुकम्पोऽग्निं दत्त्वा सुविहिते प्रशान्ते । स तथापि दह्यमानः प्रतिपन्नः उत्तममर्थम् ।।८४॥ ॥५८॥ कुरुदत्तोऽपि कुमारः शाल्मलीकाप्टखण्ड इवाग्निना दग्धः । स तथापि दह्यमानः प्रतिपन्नः उत्तममर्थम् ।। ८५ ।। आसीत् चिलातिपुत्रः 1962-96454 १ Jan Education www.jainelibrary.org For Personal Private Use Only mai
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy