SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ CONGS कुल्लरंमि पुरवरे अह सो अन्भुडिओ ठिओ धम्मे। कासीअ गिद्धपढे पञ्चक्खाणं विगयसोगो॥७१॥६५७॥ अह सोवि चत्तदेहो तिरिअसहस्सेहिं खजमाणो अ । सोऽवि तहः ॥ ७२ ॥ ६५८ ॥ पाडलिपुत्तमि पुरे चाणको नाम विस्सुओ आसी। सवारंभनिअत्तो इंगिणिमरणं अह निवन्नो ॥ ७३ ॥ ६५९॥ अणुलोमपूअणाए अह से सत्तू जओ डहइ देहं । सो तहवि डज्झमाणो पडि०॥७४ ॥ ६६० ।। गुट्ठयपाओवगओ सुखधुणा गोमये पलिवियंमि । डज्झंतो चाणको पडि०॥ ७५ ॥ ६६१॥ काइंदीनयरीए राया नामेण अमयघोसुत्ति । तो सो सुअस्स रजं दाऊणं इह चरे धम्मे ॥ ७६ ॥ ६६२॥ आहिंडिऊण वसुहं सुत्तत्थविसारओ सुअरहस्सो । काइंदिं चेव पुरि अह पत्तो विगयसोगो सो ॥ ७७ ॥ ६६३ ॥ नामेण चंडवेगो अह से पडि +KABGABASE यं(भार्या) स प्रहाय ॥ ७० ॥ कोल्लपुरे नगरे अथ सोऽभ्युत्थितः स्थितो धर्मे । अकार्षीच गृद्धपृष्ठं प्रत्याख्यानं विगतशोकः ।। ७१ ।। अथ सोऽपि त्यक्तदेहस्तियक्सहस्रैः खाद्यमानः । सोऽपि तथा खाद्यमानः प्रतिपन्न उत्तममर्थम् ॥ ७२ ॥ पाटलीपुत्रे पुरे चाणक्यो नाम्ना | विश्रुत आसीत् । सर्वारम्भनिवृत्त इङ्गिनीमरणमथ निषण्णः ।। ७३ ॥ अनुलोमपूजनयाऽथ तस्य शत्रुर्दहति देहम् । स तथापि दह्यमानः प्रतिपन्न उत्तममर्थम् ।। ७४ ॥ गोप्ठे पादपोपगतः सुबन्धुना गोमये प्रदीपिते । दामानश्चाणक्यः प्रतिपन्न उत्तममर्थम् ।। ७५ ।। काकन्द्यां नगर्या राजा नाम्नाऽमृतघोष इति । ततः स सुताय राज्यं दत्त्वा इहाचरत् धर्मम् ।। ७६ ।। आहिण्ड्य वसुधा सूत्रार्यविशारदः श्रुतरहस्यः। काकन्दीमेव पुरीमथ प्राप्नो विगतशोकः सः ।। ७७ ।। नाम्ना चण्डवेगोऽथ तस्य प्रतिन्छिनत्ति तक देहम् । स तथापि छिद्य For Personal Prese Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy