SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चारिके ५ तंदुलवैपडि०॥६२॥ ६४८॥ आसी सुकोसलरिसी चाउम्मासस्स पारणादिवसे। ओरुहमाणो अनगा खइओ संस्तारकेण मायाइ बग्घीए ॥ ६३ ॥ ६४९ ॥ धीधणिअबद्धकच्छो पच्चक्खाणम्मि सुद्द उवउत्तो। सो तहवि खज्जमाणो|| उत्तमार्थ पडि०॥ ६४ ॥ ६५०॥ उजेणीनयरीए अवंतिनामेण विस्सुओ आसी । पाओवगमनिवन्नो सुसाणमज्झम्मि कारकाः ॥५७॥ एगंतो॥६५॥ ६५१॥ तिन्नि रयणीइ खइओ भल्लुकी रुट्टिया विकहुंती । सोवि तह खज्जमाणो पडि०॥३६॥ 3॥ ६५२॥ जल्लमलपंकधारी आहारो सीलसंजमगुणाणं । अजीरणो अ गीओ कत्तिअ अजो सुरवरं(ज)मि है॥६७ ॥ ६५३ ॥ रोहीडगंमि नयरे आहारं फासुअं गवेसंतो । कोवेण खत्तिएण य भिन्नो सत्तिप्पहारेणं ॥ ६८ ॥ ६५४ ॥ एगंतमणावाए विच्छिन्ने थंडिले चइअ देहं । सोऽवि तह भिन्नदेहो पडि०॥ ६९॥ ६५५ ॥ पाडलिपुत्तंमि पुरे चंदयगुत्तस्स चेव आसीअ । नामेण धम्मसीहो चंदसिरि सो पयहिऊणं ॥७०॥ ६५६ ॥ ममर्थम् ॥ ६२ ।। आसीत् सुकोशलर्षिः चतुर्मास्याः पारणकदिवसे । अवरोहन नगात् खादितो मात्रा व्याघ्या ।। ६३ ॥ गाढधृतिबद्धकक्षाकः प्रत्याख्याने सुप्तु उपयुक्तः । स तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम् ।। ६४ ॥ उज्जयिनीनगर्यामवन्तिनाम्ना विश्रुत आसीत् ।। पादपोपगमनेन सुप्तः ( निषण्णः ) श्मशानमध्ये एकान्ते ।। ६५ ॥ तिसृः रात्रीः खादितः शृगाल्या रुष्टया विकर्षयन्त्या । सोऽपि तथा खाद्यमानः प्रतिपन्न उत्तममर्थम् ।। ६६ ॥ जल्लमलपङ्कधारक आधारः शीलसंयमगुणानाम् । अजीर्णवान् गीतार्थश्च कार्तिकार्यः सुरवणे V॥ ६७ ॥ रोहिडके नगरे आहारं प्रासुकं गवेषयन् । कोपेन च क्षत्रियेण भिन्नः शक्तिप्रहारेण ॥६८।। एकान्तेऽनापाते विस्तीर्णे स्थण्डिले ॥ ५७॥ | त्यक्त्वा देहम् । सोऽपि तथा भिन्नदेहः प्रतिपन्न उत्तममर्थम् ।। ६९ ॥ पाटलीपुत्रे पुरे चन्द्रगुप्तकस्यैव आसीत् । नाना धर्मसिंहश्चन्द्रश्रि MCDCASEAAAAACM4
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy