SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ तेण रहावत्तगिरी अज्जवि सो विस्सुओ लोए॥४७१॥१७०६॥ भगवंपि वइरसामी विदयगिरिदेवयाइ कयपूओ। संपूइओऽत्थ मरणे कुंजरभरिएण सक्केणं ॥ ४७२ ॥ १७०७॥ पूइयसुविहियदेहो पयाहिणं कुंजरेण |तं सेलं । कासीय सुरवरिंदो तम्हा सो कुंजरावत्तो ॥ ४७३ ॥ १७०८ ॥ तत्तो य जोगसंगहउवहाणक्खाणयम्मि कोसंबी। रोहगमवंतिसेणो रुज्झइ मणिप्पभो भासो (न्भासं)॥४७४ ॥ १७०९॥ धम्मगसुसीलजुयलं धम्मजसे तत्थ रण्णदेसम्मि । भत्तं पच्चक्खाइय सेलम्मि उ वच्छगातीरे ॥ ४७५ ॥ १७१०॥ निम्ममनिरहंकारो एगागी सेलकंदरसिलाए । कासीय उत्तमटुं सो भावो सबसाहणं ॥ ४७६॥ १७११॥ उण्हम्मि सिलावद्दे जह तं अरहण्णएण सुकुमालं । विग्धारियं सरीरं अणुचिंतिजा तमुच्छाहं ॥ ४७७ ॥१७१२॥ गुब्बर पाओवगओ सुबुद्धिणा णिग्घिणेण चाणको। दहो न य संचलिओ साहु धिई चिंतणिज्जा उ ॥४७८॥१७१३॥ रपूजामका' रथैर्लोकपालाः । तेन रथावर्त्तगिरिरद्यापि स विश्रुतो लोके ॥ ४७१ ॥ भगवानपि वनस्वामी द्वितीयगिरिदेवतया कृतपूजः । | संपूजितोऽत्र मरणे कुञ्जरसहितेन (रथेन) शकेण ॥५७२॥ पूजितसुविहितदेहः प्रदक्षिणां कुतरेण तस्य शैलस्य । अकार्षीत्सुरवरेन्द्रस्तस्मात्स कुञ्जरावर्त्तः ॥४७३॥ ततश्च योगसङ्घद्दे उपधानाख्याने कोशाम्बीम् । रोधेनावन्तीसेनो रुणद्धि मणिप्रभोऽभ्यासम् (आगतः) ॥४७४॥ धर्माचार्यसुशीलयुगलं धर्मयशास्तत्रारण्यदेशे । भक्तं प्रत्याख्याय शैले तु वत्सकातीरे(स्थितः)॥४७५।। निर्ममनिरहङ्कार एकाकी शैलकन्दराशिलायाम् । अकार्षीदुत्तमार्थ स भावः सर्वसाधूनाम् ॥ ४७६ ॥ उष्णे शिलापट्टे यथाऽहनकेन सुकुमालं तत् । द्रावितं शरीरं वमुत्साहमनुचिन्तयेत् ॥ ४७७ ॥ करीषे पादपोपगतः सुबुद्धिना निघृणेन चाणाक्यः । दग्धो न च संचलितः सैव धृतिश्चिन्तनीया ॥ ४७८ ॥ Jan Education remain For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy