SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पइण्णय-16जह सोऽवि सप्पएसी वोसहनिसिट्टचत्सदेहो उ । वंसीपसेहिं विनिग्गएहिं आगासमुक्खित्तो॥ ४७९॥ वनस्वादसए १० ॥ १७१४॥ जह सा बत्तीसघडा वोसट्ठनिसट्ठचत्सदेहागा। धीरा पाएन उ दीवएण विगलिम्मि ओलइया म्यायनमरणस- ॥ ४८०॥ १७१५ ॥ जंतेण करकरण व सत्येहि व सावएहि विविहेहिं । देहे विद्धस्संते ईसिंपि अकप्पणा स्मृतिः माही 18 (झ)मणा ॥ ४८१ ॥१७१५ ॥ पडिणीययाइ केसिं चम्मंसे खीलएहिं निहणित्ता। महुघयमक्खियदेहं पि-10 वीलियाणं तु दिजाहि ॥ ४८२ ॥ १७१७ ॥ जेण विरागो जायह तं तं सदायरेण करणिज । सुबह हु ससंवेगो ६ ॥१२९॥ इत्थ इलापुत्तदिटुंतो॥ ४८३ ॥ १७१८ ॥ समुइण्णेसु य सुविहिय! घोरेसु परीसहेसु सहणेणं । सो अत्थो सरणिजो जोऽधीओ उत्तरज्झयणे ॥ ४८४॥ १७१९॥ उज्जेणि हस्थिमित्तो सत्यसमग्गो वणम्मि कटेणं । पायहरो संवरण चिल्लगभिक्खा वण सुरेसुं॥४८५ ॥ १७२० ॥ तत्थेष य धणमित्तो चेल्लगमरणं नईइ यथा सोऽपि सप्रदेशी व्युत्सृष्टनिसृष्टत्यक्तदेहस्तु । वंशीपत्रैर्विनिर्गतैराकाश उत्क्षिप्तः ॥ ४७९॥ यथा सा द्वात्रिंशद्धटा व्युत्सृष्टनिसृष्टत्यक्तदेहा । धीरा सवातेन प्रदीपनकेन विकाले विलीना ॥ ४८० ॥ यत्रेण क्रकचेन वा शस्त्रैर्वा श्वापदैविविधैः । देहे विध्वस्यमाने ईषदपि | असत्कल्पनाक्षपणा (अनारूढासन्मनःकल्पना)॥४८१ ॥ (केचित्) प्रत्यनीकतया केषाश्चिधर्माशे फीलकाभिहत्य । मधुघृतम्रक्षितदेहं| | पिपीलिकाभ्यो दद्यात् (अदुः)॥ ४८२ ॥ येन विरागो जायते तत्तत्सर्वादरेण करणीयम् । श्रूयते ससंवेगोऽत्रेलापुत्रो दृष्टान्तः ।। ४८३॥ | समुदीर्णेषु च सुविहित! घोरेषु परीषहेषु सहनाय । सोऽर्थः स्मरणीयो योऽधीत उत्तराध्ययनेषु ॥४८४॥ उज्जयिन्यां हस्तिमित्रः सार्यसमप्रो ॥१२ बने काठे (कण्टके)न हतपादः प्रत्याख्यानं क्षुल्लकभिक्षा वने सुरेण ॥ ४८५ ॥ तत्रैव च धनमित्रः क्षुल्लकमरणं नद्यां तृष्णया निस्तीर्णेष्व SAHARSA For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy