SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ SAMACASCARROCALCONS तण्हाए। निच्छिण्णेसुष्णजंत विंटियविस्सारणं कासि॥४८६ ॥१७२१ ॥ मुणिचंदेण विदिण्णस्स रायगिहि परीसहो महाघोरो। जत्तो हरिवंसविहसणस्स वुच्छं जिणिंदस्स ॥४८७॥ १७२२ ।। रायगिहनिग्गया खल्लु |पडिमापडिवनगा मुणी चउरो । सीयविहूय कमेणं पहरे पहरे गया सिद्धिं ॥ ४८८ ॥ १७२३ ॥ उसिणे 8 तगर रहन्नग चंपा मसएसु सुमणभद्दरिसी। खमसमण अजरक्खिय अचेल्लय यत्ते अ उज्जेणी ॥ ४८९॥ ॥ १७२४ ॥ अरईय जाइसूकरो (मूओ) भवो अ दुलहयोहीओ। कोसंबीए कहिओ इत्थीए थूलभद्दरिसी ॥ ४९० ॥ १७२५ ॥ कुल्लइरम्मि य दत्तो चरियाइ परीसहे समक्खाओ । सिट्ठिसुयतिगिच्छणणं अंगुलदीवो य वासम्मि ॥ ४९१ ॥ १७२६ ॥ गयपुर कुरुदत्तसुओ निसीहिया अडविदेस पडिमाए । गाविकुविएण दहो गयसुकुमालो जहा भगवं ॥४९२॥१७२७॥ तो(दो) अणगारा धिज्जाइयाइ कोसंवि सोमदत्ताई। पाओवगया ज्ञायमानं विण्टिकाविस्मरणमकार्षीत् ।। ४८६ ॥ राजगृहे (मन्दिरे)(तत्र) महाघोरः परीषहो मुनिचन्द्रेण विदत्तः । हरिवंशविभूषणस्य जिनेन्द्रस्य यत्र वसनं ।। ४८७ ॥ राजगृहनिर्गताः प्रतिमाप्रतिपन्ना मुनयश्चत्वारः । शीतविधूताः क्रमेण प्रहरे २ सिद्धिं गताः ।।४८८॥ उष्णे तगरायामहन्नकश्चम्पायां मशकेषु सुमनोभद्र ऋषिः । क्षमाश्रमणा आर्यरक्षिता अचेलकत्वे उज्जयिन्याम् ॥४८९॥ अरतौ च जातिसूकरो | मूको भव्यश्च दुर्लभो बोधिः। कौशाम्ब्यां कथितः स्त्रियां स्थूलभद्र ऋषिः ॥ ४९० ॥ कुल्लकिरे च दत्तश्चर्यायाः परीषहे समाख्यातः । श्रेष्ठिसुतचिकित्सनमङ्गुलदीपश्च वर्षणे ॥ ४९१ ॥ गजपुरे कुरुदत्तसुतो नैषेधिक्यामटवीदेशे प्रतिमया । गोहेरकेण दग्धो गजसुकुमालो यथा भगवान् ॥ ४९२ ॥ द्वौ अनगारौ घिग्जातीयौ कौशाम्ब्यां सोमदत्तादी । पादपोपगतौ नदीनैषेधिक्यां सागरे क्षिप्तौ ॥ ४९३ ॥ SHIKARANASARAM For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy