SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकद- १०७०॥ किण्हं राहविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिवाबंदस्स तं चरह ॥१४३॥ ज्योतिष्काशके ९ दे ॥१०७१॥ छावहि छावढि दिवसे दिवसे उ सुक्लपक्खस्स । परिवहद चंदो खवेहतंचेव कालेणं ॥१४४॥१०७२॥ || धिकारः वेन्दस्तवे [टापन्नरसह भागेण य चंदं पन्नरसमेव चंकमइ । पन्नरसहभागेण य पुणोवि तं चेव पकमह ॥१४५॥१०७३ ॥ ॥८५॥ एवं वहा चंदो परिहाणी एव होइ चंदस्स । कालो वा जुण्हा वा तेण य (ऽणु) भावेण चंदस्स ॥१४६॥१०७४॥ ||अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा। पंचविहा जोइसिया चंदा सूरा गहगणा य॥१४७॥१०७५॥ तेण परं जे सेसा चंदाइच गहतारनक्खत्ता । नत्थि गई नवि चारो अवट्ठिया ते मुणेयचा ॥ १४८॥१०७६ ॥ दो चंदा इह दीवे चत्तारि य सागरे लवणतोए। धायइसंडे दीवे बारस चंदा य सूरा य ॥ १४९ ॥ १०७७॥ एगे जंबुद्दीवे दुगुणा लवणे चउरगुणा हुंति । कालोयए तिगुणिया ससिसूरा धायईसंडे ॥ १५० ॥१०७८॥ |कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितम् । चतुरनुलान्यप्राप्तमधस्ताश्चन्द्रस्य तच्चरति ।। १४३ ॥ पट्पष्टिं पट्पष्टिं (भागं) दिवसे | दिवसे तु शुक्लपक्षस्य । यत्परिवर्द्धयति चन्द्रं क्षपयति तावन्तमेव कृष्णस्य ॥ १४४ ॥ पञ्चदशभागेन च चन्द्रस्य पञ्चदशभागमेवानामति । | पञ्चदशभागेन च पुनरपि तत एव प्रक्राम्यति ॥१४५।। एवं वर्द्धते चन्द्रः परिहाणिरेव भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा तेन च भावेन चन्द्रस्य ।। १४६ ।। अन्तर्मनुष्यक्षेत्रे भवन्ति चारोपगाश्चो(श्वारो)पपन्नाः । पंचविधा ज्योतिपिकाः, चंद्राः सूर्या महगणाध ॥१४७॥ | ततः परं ये शेषाश्चन्द्रादित्या ग्रहास्तारका नक्षत्राणि । नास्ति गति व चारः अवस्थितास्ते ज्ञातव्याः ॥ १४८ ॥ द्वौ चन्द्राविह द्वीपे | चत्वारश्च सागरे लवणतोये । धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥ १४९ ॥ एको जम्बूद्वीपे द्विगुणा लवणे चतुर्गुणा भवन्ति । XXXXXXX SARKARMA Educa tion For Personal SP Une Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy