________________
परम
मालोएऊरयाणं
C
१८
+
॥ २० ॥१५३ ॥ उप्पन्नाणुप्पन्ना माया अणुमग्गओ निहंतवा । आलोयणनिंदणगरिहणाहिं न पुणत्ति या दबीयं ॥ २१॥ १५४ ॥ जह बालो जंपन्तो कजमकजं च उजयं भणइ । तं तह आलोइजा मायामयविप्प
मुक्को उ ॥ २२ ॥ १५५ ॥ सोही उजुयभूयस्स, धम्मो सुद्धस्स चिट्ठई। निवाणं परमं जाइ, घयसित्तु पावए ४॥ २३ ॥ १५६ ॥ न हु सिज्झई ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरियसबसल्लो सिज्झइ जीवो
धुअकिलेसो ॥ २४ ॥ १५७ ।। सुबहुंपि भावसल्लं आलोएऊण (जे आलोयंति) गुरुसगासंमि । निस्सल्ला संथारगमुर्विति आराहगा हुंति ॥ २५ ॥ १५८ ॥ अप्पंपि भावसल्लं जे नालोयंति गुरुसगासंमि । घंतपि
सुयसमिद्धा न हु ते आराहगा हुंति ॥ २६ ॥१५९ ॥ नवि तं सत्यं च विसं च दुप्पउत्तो व कुणइ वेयालो। है जंतं व दुप्पउत्तं सप्पुत्व पमायओ कुद्धो ॥२७॥१६० ॥ जं कुणइ भावसलं अणुद्धियं उत्तमढकालंमि।
माऽनुत्पन्ना मायाऽनुमार्गतो निहन्तव्या । आलोचननिन्दनगामिन पुनरिति च द्वितीयम् ॥ २१ ॥ यथा बालो जल्पन् कार्यमकार्य च ऋजुकं भणति । तत्तथाऽऽलोचयेन्मायामदविप्रमुक्त एव ॥ २२ ।। शुद्धिः ऋजुभूतस्य धर्मः शुद्धस्य तिष्ठति । निर्वाणं परमं याति घृतसिक्त इव पावकः ।। २३ ।। नैव सिद्ध्यति सशल्यो यथा भणितं शासने धुतरजसाम् । उद्धृतसर्वशल्यः सिद्धयति जीवो घुतळेशः ॥२४॥ सुबहपि भावशल्यमालोच्य(चयन्ति)गुरुसकाशे । निःशल्याः संस्तारकमुपयान्त्याराधका भवन्ति ।। २५ ।। अल्पमपि भावशल्यं ये नालोचयन्ति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते बाराधका भवन्ति ॥ २६ ।। नैव तच्छन्नं च विषं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं च दुष्पयुक्तं सर्पो वा प्रमादतः क्रुद्धः ।। २७ ।। यत्करोति भावशल्यमनुतमुत्तमार्यकाले । दुर्लभवोधिकत्वमनन्तसंसारिकत्वं च .॥ २८ ॥
ACCCCX4
+
+
+
+
+
Por este