SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ त्यागवाम णादि ३महाम- हैनस्थि मे कोई, न चाहमवि कस्सई । एवं अदीणमणसो, अप्पाणमणुसासए ॥ १३ ॥ १४६ ॥ इको उप्पज्जए स्याख्यान जीयो, इको घेब विवजई। इकस्स होइ मरणं, इको सिमा नीरओ ॥१४॥ १४७ ॥ एको करेइ कम फलमवि तस्सिकओ समणुहवइ । इको जायइ मरइ परलोअं इकओं जाइ ॥१५॥ १४८॥ इको मे सासओ अप्पा, नाणदसणसंजुओ (लक्खणो)। सेसा मे बाहिरा भावा, सचे संजोगलक्खणा ॥ १६ ॥१४९॥ संजोगमूला जीवेणं, पत्सा दुक्खपरंपरा । तम्हा संजोगसंबंध, सवं तिविहेण बोसिरे ॥१७॥ १५० ॥ अस्सं६ जममण्णाणं मिच्छत्तं सवओऽवि अ ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ १८॥ १५१ ॥ मिच्छत्तं परिजाणामि सवं अस्संजमं अलीयं च । सबत्तो अ ममत्तं चयामि सचं खमावमि (च खामेमि) ॥ १९ ॥ १५२॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तं तह आलोएमी उवडिओ सबभावेणं नास्ति मे कश्चित् न चाहमपि कस्यचित् । एवमदीनमना आत्मानमनुशास्मि ।। १३ ।। एक उत्पद्यते जीव एकश्चैव विपद्यते । एकस्य भवति मरणं एकः सिद्ध्यति नीरजाः ॥ १४ ॥ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते परलोकमेकको याति ॥ १५ ॥ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः (लक्षणः) । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १६ ॥ संयोगमूला xजीवेन प्राप्ता दुःखपरम्परा । तस्मात्संयोगसम्बन्धं सर्व त्रिविधेन वुत्सृजामि ।। १७ ।। असंयममज्ञानं मिथ्यात्वं सर्वतोऽपि च ममत्वम् ।। जीवेष्वजीवेषु च तन्निन्दामि तच गहें ॥ १८ ॥ मिथ्यात्वं परिजानानि सर्वमसंयममलीकं च । सर्वतश्च ममत्वं त्यजामि सर्व च मयामि (क्षाम्यामि) ॥ १५ ॥ यान मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथाऽऽलोचयामि, उपस्थितः सर्वभावेन ॥२७॥ उत्प 444+++SAMA ॥११॥ www.janelibrary.org Jan Education For Personal Private Use Only in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy