________________
त्यागवाम
णादि
३महाम- हैनस्थि मे कोई, न चाहमवि कस्सई । एवं अदीणमणसो, अप्पाणमणुसासए ॥ १३ ॥ १४६ ॥ इको उप्पज्जए स्याख्यान
जीयो, इको घेब विवजई। इकस्स होइ मरणं, इको सिमा नीरओ ॥१४॥ १४७ ॥ एको करेइ कम फलमवि तस्सिकओ समणुहवइ । इको जायइ मरइ परलोअं इकओं जाइ ॥१५॥ १४८॥ इको मे सासओ अप्पा, नाणदसणसंजुओ (लक्खणो)। सेसा मे बाहिरा भावा, सचे संजोगलक्खणा ॥ १६ ॥१४९॥ संजोगमूला जीवेणं, पत्सा दुक्खपरंपरा । तम्हा संजोगसंबंध, सवं तिविहेण बोसिरे ॥१७॥ १५० ॥ अस्सं६ जममण्णाणं मिच्छत्तं सवओऽवि अ ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ १८॥ १५१ ॥ मिच्छत्तं परिजाणामि सवं अस्संजमं अलीयं च । सबत्तो अ ममत्तं चयामि सचं खमावमि (च खामेमि) ॥ १९ ॥ १५२॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तं तह आलोएमी उवडिओ सबभावेणं नास्ति मे कश्चित् न चाहमपि कस्यचित् । एवमदीनमना आत्मानमनुशास्मि ।। १३ ।। एक उत्पद्यते जीव एकश्चैव विपद्यते । एकस्य भवति मरणं एकः सिद्ध्यति नीरजाः ॥ १४ ॥ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते परलोकमेकको
याति ॥ १५ ॥ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः (लक्षणः) । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १६ ॥ संयोगमूला xजीवेन प्राप्ता दुःखपरम्परा । तस्मात्संयोगसम्बन्धं सर्व त्रिविधेन वुत्सृजामि ।। १७ ।। असंयममज्ञानं मिथ्यात्वं सर्वतोऽपि च ममत्वम् ।।
जीवेष्वजीवेषु च तन्निन्दामि तच गहें ॥ १८ ॥ मिथ्यात्वं परिजानानि सर्वमसंयममलीकं च । सर्वतश्च ममत्वं त्यजामि सर्व च मयामि (क्षाम्यामि) ॥ १५ ॥ यान मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथाऽऽलोचयामि, उपस्थितः सर्वभावेन ॥२७॥ उत्प
444+++SAMA
॥११॥
www.janelibrary.org
Jan Education
For Personal Private Use Only
in